तारिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारिका, स्त्री, (तारस्तीव्रतास्या अस्तीति । तार + “अत इनिठनौ ।” ५ । २ । ११५ । इति ठन् ।) तालरसः । ताडी इति भाषा । यथा, -- “सम्बिदा कालकूटञ्च ताम्रकूटञ्च धुस्तुरम् । अहिफेनं खर्जुरसस्तारिका तरिता तथा ॥” इति कुलार्णवतन्त्रम् ॥ (तरणमूल्ये, क्ली । यथा, मनुः । ८ । ४०७ । “गर्भिणी तु द्बिमासादिस्तथा प्रव्रजितो मुनिः । ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं तरे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारिका¦ स्त्री ताडिका डस्य रः। तालरसजाते मद्यभेदे। ताडिकाशब्दे दृश्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारिका [tārikā], f. Toddy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारिका f. the juice of palms Kula7rn2.

तारिका f. See. रक.

"https://sa.wiktionary.org/w/index.php?title=तारिका&oldid=499957" इत्यस्माद् प्रतिप्राप्तम्