तुच्छ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुच्छम्, क्ली, (तौति असारत्वं गच्छतीति । तु + “छोऽदिकचिभ्यां शुतुभ्यान्तु कित् पीपूङोः स्वश्चा ।” २ । ३३ । उणादिकोषटीकाधृतसूत्रात् छः स च कित् ।) पुलाकजम् । इत्युणादिकोषः ॥ भुषि इति भाषा ॥

तुच्छः, त्रि, (तुद् + क्विप् । तेन तं वा छ्यतीति । छो + कः ।) शून्यः । इत्यमरः । ३ । १ । ५६ ॥ हीनः । इत्युणादिकोषः ॥ (यथा, भागवते । ७ । ७ । ४५ । “किमेतैरात्मनस्तुच्छैः सह देहेन नश्वरैः ॥”) अल्पः । इति हेमचन्द्रः । ६ । ६२ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुच्छ वि।

तुच्छम्

समानार्थक:शून्य,वशिक,तुच्छ,रिक्तक,वितान

3।1।56।2।5

निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम्. अवसारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुच्छ¦ न॰ तुद--सम्प॰ क्विप् तुदा व्यथया छति छो--क।

१ पुलाके (तुष)

२ हीने, उणा॰।

३ शून्ये अमरः

४ अल्पेहेमच॰।

५ शून्ये च त्रि॰।
“किमेतैरात्मनस्तुच्छैः सह देहेन[Page3322-b+ 38] नश्वरैः। अनर्थैरर्थसङ्काशैर्नित्यानन्दघरोदधेः” भाग॰

७ ।

७ ।

३८ ।

८५ नीलीवृक्षे

६ तुत्थायाञ्च भावप्र॰।

७ मन्दे अलीके च त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुच्छ¦ mfn. (-च्छः-च्छा-च्छं)
1. Void, empty.
2. Small, little.
3. Abandoned, deserted.
4. Low, contemptible. n. (-च्छं) Chaff. E. तुद-सम्प० क्विप् | तुदा व्यथया छ्यति छो-क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुच्छ [tuccha], a.

Empty, void, vain, light.

Small, little, trifling.

Abandoned, deserted.

Low, mean, insignificant, contemptible, worthless.

Poor, miserable, wretched. -च्छा The 14th lunar day. -च्छम् Chaff. -Comp. -दय a. unmerciful; पादौ कियद्दूरमिमौ प्रयासे निधित्सते तुच्छदयं मनस्ते N.8.24. -द्रुः the castor-oil tree. -धान्यः, -धान्यकः straw, chaff. -प्राय a. unimportant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुच्छ mfn. empty , vain , small , little , trifling BhP. Nr2isUp. Prab.

तुच्छ n. anything trifling S3a1rn3gP. xxxi , 15

तुच्छ n. chaff Un2. k.

"https://sa.wiktionary.org/w/index.php?title=तुच्छ&oldid=500002" इत्यस्माद् प्रतिप्राप्तम्