तृषित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृषितः, त्रि, (तृट् तृषा वा सञ्जातास्य । तारका- दित्वात् इतच् ।) तृष्णायुक्तः । तत्पर्य्यायः । तर्षितः २ सतृट् ३ । इति त्रिकाण्डशेषः ॥ (यथा, देवीभागवते । २ । ८ । २० । “तृषितश्च परिश्रान्तः क्षुधितश्चोत्तरासुतः ॥” भावे क्तः ।) तृषायाम्, क्ली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृषित¦ त्रि॰ तृषा जातास्य तार॰ इतच्।

१ तृष्णान्विते हेमच॰
“तृषितान्याहवे भोक्तुं नृपमांसानि वै भृशम्” हरिवं॰

९२ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृषित¦ mfn. (-तः-ता-तं) Thirsty, thirsting, (physically or metaphorically.) n. (-तं) Thirst, desire. E. तृष् to thirst, affix इतच् | तृषा जाता अस्य तारकादित्वात् इतच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृषित [tṛṣita], p. p.

Thirsty; Ghat.9; उत्प्लुत्य भेकस्तृषितस्य भोगिनः फणातपत्रस्य तले निषीदति Ṛs.1.18.

Greedy, thirsting for, desirous of gain. -तम् Thirst, desire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृषित mfn. (fr. 2. तृष्g. तारका-दि)thirsty , thirsting , desirous RV. i , 16 , 5 MBh. etc. (with inf. Hariv. 5033 )

तृषित n. thirst W.

तृषित n. See. अ-.

"https://sa.wiktionary.org/w/index.php?title=तृषित&oldid=407035" इत्यस्माद् प्रतिप्राप्तम्