त्रयोदश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रयोदश, [न्] त्रि, (त्र्यधिका दश इति कर्म्म- धारयः । “त्रेस्त्रयः ।” ६ । ३ । ४८ । इति त्रयस् ।) संख्याविशेषः । १३ तेर इति भाषा । बहुवचनान्तोऽयम् । (यथा, मनुः । ९ । १२९ । “ददौ स दश धर्म्माय कश्यपाय त्रयोदश ॥”) तत्संख्यायुक्तश्च । इत्यमरः ॥ तद्वाचकः । ताम्बूलगुणः १ । इति कविकल्पलता ॥

त्रयोदशः, त्रि, (त्रयोदशानां पूरणः । “तस्य पूरणे डट् ।” ५ । २ । ४८ । इति डट् ।) त्रयोदशानां पूरणः । इति व्याकरणम् ॥ तेरै इत्यादि भाषा । (यथा, रामायणे । २ । ७७ । २२ ॥ “त्रयोदशोऽयं दिवसः पितुर्वृत्तस्य ते विभो ! । सावशेषास्थिनिचये किमिह त्वं विलम्बसे ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रयोदश¦ mfn. (-शः-शी-शं) Thirteenth. f. (-शी) The thirteenth day of the lunar fortnight: see the next.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रयोदश/ त्रयो--दश mfn. ( त्रय्)( Pa1n2. 6-2 , 35 and 3 , 48 ) 13 VS. xiv , 29 ( instr. शभिस्) S3Br. Mn. ix

त्रयोदश/ त्रयो--दश mf( ई)n. the 13th VS. AV. S3Br. R. VarBr2S.

त्रयोदश/ त्रयो--दश mf( ई)n. ( शत, 100) 13 S3a1n3khS3r.

त्रयोदश/ त्रयो--दश mf( ई)n. consisting of 13 parts( स्तोम) VS. La1t2y.

"https://sa.wiktionary.org/w/index.php?title=त्रयोदश&oldid=409548" इत्यस्माद् प्रतिप्राप्तम्