दत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दत्, पुं, दन्तः । इति शब्दचन्द्रिका । अस्य बहु- वचने दतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दत्¦ पु॰ दन्त + पृषो॰।

१ दन्ते शब्दरत्ना॰।
“दत् दतौदतः नासाकर्ण्णदतो भङ्गे” मनुः। दन्तशब्दस्यैव रूप-मित्येके दन्तशब्दस्य शसादौ दत आदेशे तत्सिद्धेःशुद्धादेः परतः दन्तस्य तु दत्रादेशे
“शुद्ददन् लोलकुण्डलः” भट्टिः।
“सुदतीजनमज्जनार्तितेः” नैष॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दत्¦ m. (-दन्तः-दन्तौ-दन्तः) 2nd case plu. (दतः) A tooth: see दन्त; the nasal is dropped after the 2nd case. E. दम् to subdue, affix डत्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दत् [dat], m. A tooth; (a word optionally substituted for दन्त in all the case-forms after the acc. dual. It has no forms for the first five inflections). -Comp. -छदः (-दच्छदः) a lip; रभसा दष्ठदच्छदम् Bhāg.7.2.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दत् m. (taking the form दन्तin the strong cases Pa1n2. 6-1 , 63 )a tooth RV. ( nom. दन्, x , 115 , 2 ) AV. VS. S3Br. A1s3vGr2. BhP.

दत् m. often ifc. ( Pa1n2. 5-4 , 141-145 )See. अ-etc.

दत् m. अ-दत्-क

दत् m. दच्-छद([ cf. ? , Lat. dens etc. ])

"https://sa.wiktionary.org/w/index.php?title=दत्&oldid=500129" इत्यस्माद् प्रतिप्राप्तम्