दयिता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दयिता, स्त्री, (दयित + टाप् ।) भार्य्या । इति हलायुधः ॥ (यथा, रघुः । २ । ३ । “निवर्त्त्य राजा दयितां दयालु- स्तां सौरभेयीं सुरभिर्यशोभिः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दयिता f. a wife , beloved woman Ragh. ii , 30 Megh. 4 S3is3. ix 70 Katha1s. Dhu1rtas. ii , 13.

दयिता f. of त.

"https://sa.wiktionary.org/w/index.php?title=दयिता&oldid=500154" इत्यस्माद् प्रतिप्राप्तम्