दव

विकिशब्दकोशः तः

दव अर्थ अग्नि अस्ति।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दव, इ व्रजे । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) इ, दन्व्यते । व्रजो गतिः । इति दुर्गादासः ॥

दवः, पुं, (दुनोति पीडयतीति । दु + अच् ।) वनम् । वनाग्निः । इत्यमरः । ३ । ३ । २०५ ॥ (यथा, भागवते । ८ । ६ । १३ । “दृष्ट्वा गता निर्वृतिमद्य सर्व्वे गजा दवार्त्ता इव गाङ्ग्यमम्भः ॥”) अग्निः । इत्यमरटीकायां नीलकण्ठः ॥ (दु उपतापे + “ऋदोरप् ।” ३ । ३ । ५७ । इत्यप् ।) उपतापः । इति केचित् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दव पुं।

वनवह्निः

समानार्थक:दाव,दव,वनहुताशन

1।1।57।4।4

वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियाम्. त्रिषु स्फुलिङ्गोऽग्निकणः सन्तापः सञ्ज्वरः समौ। उल्का स्यान्निर्गतज्वाला भूतिर्भसितभस्मनी। क्षारो रक्षा च दावस्तु दवो वनहुताशनः॥

पदार्थ-विभागः : , इन्धनजम्

दव पुं।

वनम्

समानार्थक:अटवी,अरण्य,विपिन,गहन,कानन,वन,सत्र,दव,दाव

3।3।206।7।1

मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः। कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥ स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः। हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्.। तूलिश्चित्रोपकरणशलाकातूलशय्ययोः। तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि॥ दवदावौ वनारण्यवह्नी जन्महरौ भवौ।

अवयव : वृक्षः

 : महावनम्, गृहोपवनम्, कृत्रिमवृक्षसमूहः, सर्वोपभोग्यवनम्

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दव¦ गतौ भ्वा॰ पर॰ सक॰ सेट् इदित्। दन्वति अदन्वीत्। ददन्व। क्विपि दन्।

दव¦ पु॰ दुनोति दु--अच्।

१ वने,

२ वनानले च अमरः। भावेअप्।

३ उपतापे।
“अतिमात्रं दववद्दहन्नमि” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दव (इ) दवि¦ r. 1st cl. (दन्वति) To go, to move. भ्वा० प० सक० सेट् |

दव¦ m. (-वः)
1. A wood on fire, a forest conflagration.
2. A wood, a forest.
3. Fire in general.
4. Heat, (general or physical.) E. दु to agitate, affix अच्; also दाव |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दवः [davḥ], 1 A wood, forest; नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमः Śiva-Mahimna-stotra 29.

Wild fire, forest-conflagration; वितर वारिद वारि दवातुरे Subhāṣ; Bhāg.8.6.13.

Fire, heat.

Fever, pain. -Comp. -अग्निः, -अनलः, -दहनः a forest-conflagration; शशाम वृष्ट्यापि विना दवाग्निः R.2.14; क्षुत्तृट्परीतो$र्कदवानलानिलैः Bhāg.3.3.22; यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य । यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ॥ K. P.9; P. R.7.23; Bv.1.36; Me.55.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दव m. (2. दु)a wood on fire BhP. viii , 6 , 13

दव m. fire L. Sch.

दव m. burning , heat Car. i , 20

दव m. fever W.

दव m. a forest L.

दव m. See. दाव.

"https://sa.wiktionary.org/w/index.php?title=दव&oldid=500170" इत्यस्माद् प्रतिप्राप्तम्