दशमः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशमः, त्रि, (दशानां पूरणः । दशन् + “तस्य पूरणे डट् ।” ५ । २ । ४८ । इति डट् । “नान्तादससंख्यादेर्म्मट् ।” ५ । २ । ४९ । इति मट् ।) दशसंख्यायाः पूरणः । इति व्याकरणम् ॥ दशै इत्यादि भाषा । (यथा, ऋग्वेदे । १ । १५८ । ६ । “दीर्घतमा मामतेयो जुजुर्वान् दशमे युगे ॥”)

"https://sa.wiktionary.org/w/index.php?title=दशमः&oldid=500174" इत्यस्माद् प्रतिप्राप्तम्