दा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दा, दाने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं- अनिट् ।) दा तु दाने दान दाने प्रसिद्धोऽयम् । अस्यैव यच्छादेशः । यच्छति । इति दुर्गादासः ॥

दा, डु ञ लि दाने । इति कविकल्पद्रुमः ॥ (ह्वां- उभं-सकं-अनिट् ।) डु, दत्रिमम् । ञ लि, ददाति दत्ते । इति दुर्गादासः ॥

दा, ल लूनौ । इति कविकल्पद्रुमः ॥ (अदां- परं-सकं-अनिट् ।) ल, दाति । लूनिश्च्छेदः । केचित्तु दाप लवने इति पठित्वा पित्त्वाद्दा- संज्ञाभावे यगादौ दायते इत्यादि मन्यन्ते । स्वमते तु पित्त्वाभावाद्दासंज्ञायां दीयते इत्येव । इति दुर्गादासः ॥

दा, स्त्री, (दा + क्विप् ।) शोधनम् । दानम् । छेदः । उपतापः । रक्षा । इति मेदिनी । दे, १ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दा¦ दाने भ्वा॰ पर॰ सक॰ सेट् ण इत्। यच्छति प्रणियच्छतिअदात्। ददौ ददतुः। देयात्। दास्यति। देयम्दानीयं दातव्यं दत्तः दातुम् दत्त्वा। [Page3511-a+ 38]

दा¦ दाने जुहो॰ उभ॰ सक॰ सेट्। ददाति दत्ते प्रणिददाति। दद्यात् ददीत। ददातु ददतु देहि दत्ताम् दत्स्व। अददात् अदत्त। अदात् अदित। ददौ ददिथ--ददाथददिव। ददे ददिषे। दाता देयात् दासीष्ट। दास्यति। कर्मणि दीयते अदायि अदायिषाताम्--अदिषाताम्। दासीष्ट--दायिषीष्ट दास्यते--दायिष्यते। दापयति। दित्सति देदीयते। दातव्यः दानीयः देयम्। दाता। दानं दायः दत्तं प्रत्तम्। दातुं दत्तिः दत्त्वा प्रदाय। ददत् ददानः। ददिवान्।
“यो ददाति स कुकूदः” अमरः।
“मूर्ध्नि मूर्द्धाभिषिक्तस्य ददति स्म विधानतः” रामा॰ अयो॰

२६ स॰
“दद्याच्चैवासनं स्वकम्”
“सोऽन्त-र्दशाहात् तद्द्रव्यं दद्याच्चैवाददीत वा” मनुः।
“देहियुद्धं नरपते! ममाद्य रणमूर्द्धनि” भा॰ उ॰

१९

३ अ॰
“ददौ स दश धर्माय” मनुः।
“अवकाशं किलोदन्वान् रामा-याभ्यर्थितो ददौ” रघुः।
“पाण्डवानां सभामध्येऽदुर्यो धन-उपागतः। तस्मै गाञ्च हिरण्यञ्च” विदग्धमू॰।
“न दा-स्यामि समादातुं सोमं कस्मैचिदप्यहम्” भा॰ आ॰

३४ अ॰
“दातव्यमिति यद्दानं दीयतेऽनुपकारिणे” गीता
“देयंदारसुतादृते” याज्ञ॰।
“दत्तभुक्तफलं धनम्” दाय-भागधृतभारतम्
“दत्तात्मा तु स्वयं दत्तः” मनुः
“सुताददे तस्य सुताय मैथिली” भट्टिः।
“आददानः परक्षेत्रात्” न दण्डं दातुमर्हति”
“स ज्ञेयः दत्त्रिमः सुतः” मनुः
“तेषां दत्त्वा तु तृप्तेषु सपवित्रं तिलोदकम्” स्मृतिः।
“अदित्सन्तं दापयति प्रजानन्” यजु॰

९ ।

२४ ।
“दायादानपिदापयेत्” मनुः।
“तेषामशीतिं यानानि रत्नपूर्णानिदापय” रामा॰ अयो॰

३२ स॰।
“स दाप्यः पथमं दमम्” याज्ञ॰
“अस्मभ्यमिन्न दित्ससि” ऋ॰

१ ।

१७

० ।


“दित्सन्तंभूयो यजमानश्चिकेत” ऋ॰

२ ।

१४ ।

१० । अति + अतिक्रम्य दाने अत्यन्तदाने च।
“न जीवन्तमति-ददाति” कात्या॰

४ ।

१ ।

२७ ।
“अतिद बलिर्बद्धः” चाण॰अनु + पञ्चाद्दाने तुल्यरूपदाने प्रतिनिधित्वेन च।
“नदूढ्ये अनुददासि वामम्” ऋ॰

१ ।

१९

० ।

५ ।
“सूराश्चदस्मा अनुदादपस्याम्”

७ ।

४५ ।


“यः शर्धते नानददाति शृध्याम्

२ ।

१२ ।

२० अभि + आभिमुख्येन दाने
“तथैव चैनमुक्त्वा वामपार्ष्णिमभ्य-दात्” भा॰ व॰

१९

७ अ॰ गद्यम्। अव + अधोदाने अवत्तम् आदिकर्मणि तु वा तादेशःयथाह सि॰ कौ॰
“अवदत्तं विदत्तञ्च प्रदत्तञ्चादिकर्मणि[Page3511-b+ 38] सुदत्तमनुदत्तञ्च निदत्तमिति वेष्यते” चशब्दाद्यथाप्राप्तम्। आ + ग्रहणे
“दद्याच्चैवाददीत वा”।
“शुभां विद्यामाददीतावरादपि” मनुः।
“स्वं चादास्यामि भूयोऽहपाप्मानं जरया सह” भा॰ आ॰

८४ अ॰।
“शरीरमात्तंमृत्युना” छा॰ उ॰
“आददानः परक्षेत्रात्” मनुः। अप + आ + अपेक्ष्य ग्रहणे।
“मृत्पिण्डमपादाय महा-वीरं करोति” शत॰ ब्रा॰

१४ ।

१ ।

२ ।

१७ उद् + आ + उदस्य ग्रहणे
“उदादाय पृथिवीं जीवदानुम्” यजु॰

१ ।

२८ । उप + आ + सामीप्येन ग्रहणे
“उपात्तविद्यो गुरुदक्षिणार्थी” रघुः। परि + आ + परिवर्त्त्य ग्रहणे
“पर्य्याददानं चास्त्राणि भीम-धन्वानमर्जुनम्” भा॰ उ॰

४८ अ॰
“तस्मिन्निधीनादधोत-प्रज्ञां पर्य्याददीत च” भा॰ शा॰

८६ अ॰। प्रति + आ + प्रतिग्रहणे दत्तस्य पुनर्ग्रहणे च।
“शुभाशुभंकर्मकृतं यदन्यत्तदेव प्रत्याददते स्वदेहे” भा॰ शा॰

२०

२ अ॰
“न चाहं शक्तः शापं प्रत्यादातुम्” भा॰ आ॰

३ अ॰वि + आ + अङ्गादेःप्रसारणे आत्म॰ स्वाङ्गप्रसारणे तु पर॰।
“व्या-दायास्यं महारक्षस्तौ दृष्ट्वाऽथ ह्यधावत” हरिवं॰

३१

७ अ॰।
“भक्षयत्येष मां रुद्रो व्यात्तास्यो दारुणाकृतिःभा॰ व॰

६४ अ॰।
“नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननंदीप्तविशालनेत्रम्” गीता। परि + उपरिस्थापने।
“त्रिते दुःष्वप्न्यं सर्वमाप्ते परिदद्मसि” ऋ॰

८ ।

४७ ।

१५
“परिदद्मसि उपरि दद्मः वयं त्रिताःपरित्यजामः इत्यर्थः। अथवा त्रिते मयि यद्दुष्वप्न्यंदृष्टं तत् स्वर्णकाराय भालाकाराय वा परिदद्मसिअस्मत्तोऽपि निष्कृष्य तयोरुपरि स्थापयामः” भा॰प्र + विधानादिना प्रकर्षेण च दाने।
“प्रदानं स्वाम्यकारणम्॰मनुः।
“प्रत्तं जलं द्व्यञ्जलमन्तिकेऽपाम्” भट्टिः।
“नष्टं विनष्टं कृमिभिः श्वहतं विषमे स्थितम्। हीनंपुरुषकारेण प्रदद्यात् पालएव तु” मनुः। अनु + प्र + पश्चात् प्रदाने।
“एते श्वासानुप्रदाना अथोषाश्चविवृण्वते। कण्ठम्” शिक्षा। प्रति + प्र + प्रत्यर्पणे गृहीतस्य पुनरर्प्रणे
“राज्य प्रतिप्रदास्यामि” भा॰ उ॰

५५

२५ श्लो॰। सम् + प्र + सत्कारेण प्रदाने।
“तदर्हमासनं तस्मै सम्प्रदाययथाविधि। गां चैव मधुपर्कं च सम्प्रदायार्घ्यमेव च” भा॰स॰

५ अ॰।
“अहन्यहनि चाप्येवं याचतां सम्प्रदीयते” भा॰व॰

८५

३१ श्लो॰। अविच्छेदेन शिष्टानामाचारे च, सम्प्रदायः। [Page3512-a+ 38] प्रति + प्रतिरूपदाने प्रत्यर्पणे च।
“सत्यङ्कारकृतं द्रव्यंद्विगुणं प्रतिदापयेत्” याज्ञ॰।
“प्रतिदास्यामि भगवन्!पुंलिङ्गं तव सुव्रत!” भा॰ उ॰

१९

३ अ॰।
“शिष्यव्यतिक्रमं वीक्ष्य निवर्त्य गुरुरागतः। अशपत्पततां देहो निमे! पण्डितमानिनः। निमिः प्रति-ददौ शापं गुरवे धर्मवर्जिने। तवापि पततां देहोलोभाद्धर्ममजानतः” भाग॰

९ ।

१३ ।

दा¦ लवने अदा॰ प॰ सक॰ अनिट् पित् तेन न घुसंज्ञा। दाति अदासीत् दायात्।
“अग्निर्ह दाति रोमा पृथिव्याः” ऋ॰

१० ।

६५ ।


“दाति छिनत्ति दाप् लवने अदादित्वाच्छपोलुक्” भा॰।
“कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनु-पूर्वं वियूय”

१० ।

१३

१ ।


“स हि ष्मा धन्वाक्षितं दाता नदात्या पशुः”

५ ।

७ ।


“अहिंसन्तु ओषधीर्दान्तु पर्वन्” अथ॰

१२ ।

३ ।

३१
“वर्हिर्देवसदनं संदामि” कात्या॰ श्रौ॰कर्कधृतश्रुतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दा (ण) दाण¦ r. 1st cl. (यच्छति, or with सम् prefixed संयच्छते) also (डु ञ) डुदाञ् r. 3rd cl. (ददाति दत्ते) To give, to present. With आङ् prefixed (आदत्ते), To take, to accept or receive. With प्र, To give, to give to, With वि and आङ्, To open. With सम् and आङ्, To select. (प) दाप् r. 2nd cl. (दाति) To cut. भ्वा० प० सक० सेट् ण इत् | जुहो० उभ० सक० सेट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दा [dā], I. 1 P. (यच्छति, दत्त] To give, grant. -With प्रति to exchange; तिलेभ्यः प्रतियच्छति माषान् Sk. -II. 2. P. (दाति) To cut; ददाति द्रविणं भूरि दाति दारिद्र्यमर्थिनाम् K. R. -III. 4 P. (दायति) To bind (?). -IV. 3 U. (ददाति, दत्ते; ददौ-ददे, अदात्-अदित, दास्यति-ते, दातुम्, दत्त; but with आ the p. p. is आत्त; with उप, उपात्त; with नि, निदत्त or नीत्त, and with प्र, प्रदत्त or प्रत्त)

To give, grant, bestow, offer, yield, impart, present (usually with acc. of the thing and dat., sometimes gen. or loc. also, of the person); अवकाशं किलोदन्वान् रामायाभ्यर्थितो ददौ R.4.58; सेचनघटैः बालपादपेभ्यः पयो दातुमित एवाभिवर्तते Ś.1; Ms.3.31;9.271; कथमस्य स्तनं दास्ये Hariv.

To pay (as debt, fine &c.).

To hand or deliver over.

To restore, return.

To give up, sacrifice, surrender; प्राणान् दा to sacrifice one's life; so आत्मानं दा to sacrifice oneself.

To put, place, apply, plant कर्णे करं ददाति &c.

To give in marriage; यस्मै दद्यात् पिता त्वेनाम् Ms.5. 151; Y.2.146;3.24.

To allow, permit (usually with inf.); बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि Ś.6.22. (The meanings of this root may be variously modified or extended according to the noun with which it is connected; मनो दा to think, direct the mind to anything; नीतौ मनो दीयते Mu.2.5; अवकाशं दा to give place to, make room; (see अवकाश); कर्णं दा to give ear to or listen; दर्शनं दा to show oneself to, grant audience to; शब्दं दा to make a noise; तालं दा to clap the hands; आत्मानं खेदाय दा to expose oneself to trouble; आतपे दा to expose to the sun's heat; आज्ञाम्, निदेशं दा to issue orders, command; आशिषं दा to pronounce a blessing; चक्षुः, दृष्टिं दा to cast a glance, see; वाचं दा to address a speech to; प्रतिवचः, -वचनं or प्रत्युत्तरं दा to give reply; शोकं दा to cause grief; श्राद्धं दा to perform a Śrāddha; मार्गं दा to make way for, allow to pass, stand out of the way; वरं दा to grant a boon; संग्रामं दा to fight; अर्गलं दा to bolt, fasten or secure with a latch; निगडं दा to put in chains, fetter; संकेतं दा to make an appointment; शापं दा to curse; वृत्तिं दा to enclose, fence in; अग्निं, पावकं दा to set on fire, &c. &c. -Caus (दापयति-ते) To cause to give, grant, &c. -Desid. (दित्सति-ते) To wish to give, &c.

दा [dā], 1 Protection, defence.

Cleaning, purifying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दा f. id. L.

दा f. id. L.

दा f. heat , pain L.

दा cl.3. ददाति( pl. दतिRV. etc. ; A1. दत्तेPan5cat. i , 4 , 19/20 12 , 7 Subh. ; 1. sg. दद्मिMBh. xii Hariv. R. i f. ; Impv. ददातुpl. दहु; 2. sg. दद्धिRV. i f. iv , vi , viii , x ; देहि[ Pa1n2. 6-4 , 119 ] RV. iii f. , viii , x AV. v , xviii f. etc. Page473,3 ; 2. pl. ददातRV. vii , 57 , 6 , तनx , 36 , 10 , दत्त51 , 8 VS. AV. etc. ; 2. du. त्तम्RV. i , 34 , 6 AV. etc. ; Pot. दद्याAV. etc. ; impf. अददात्; pl. अददुर्RV. vi , x AV. v , 18 , 1 ; 2. du. अदत्तम्RV. etc. ; 2. pl. त्तन, i 139 , 7 , अददातx , 64 , 12 ; Subj. ददत्ii , v , vii f. , x , दस्vii f. दन्AV. vi , 24 , 1 p. m. nom. sg. ददत्pl. तस्RV. etc. ; p. A1. ददान, v , 33 , 9 ; न, i. 148 , 2 ; v , 2 , 3 ; sg. ददति, ii , 35 , 10 MBh. iii , 13422 ; pl. दन्ति, xii f. ; Impv. द, ix Ma1rkP. ; दतSin6ha7s. ; Pot. देत्Para1s3. vi , 19 ; impf. अददत्AV. xii , 4 , 23 MBh. R. ; A1. sg. ददतेRV. i , 24 , 7 AV. x , 8 , 36 ; pl. दन्ते, 35 VS. viii , 31 ; Impv. sg. दताम्RV. iii , 53 , 17 ; दस्वMBh. Hariv. etc. ; impf. pl. अददन्तRV. vii , 33 , i i AV. xiv ; p. ददमानRV. i , 41 , 9 ; iv , 26 , 6 ; aor. अदात्[ Pa1n2. 2-4 , 77 ] , दत्, अदुर्, दुर्etc. ; Subj. 2. du. दासथस्RV. viii , 40 , 1 [ cf. Naigh. ii , 30 ] ; Pot. 1. pl. देष्मVS. ii , 32 ; pf. ददौ, दुर्, दथुर्, दतुर्, दोRV. etc. ; Pass. दे, iv , 34 and 37 AV. x , 2 , 16 ; दददे, दाते, दिरेPa1n2. 6-4 , 126 Ka1s3. ; p. gen. ददुषस्RV. i , viii , षाम्vi ; nom. द्वान्, x , 132 , 3 ; दावन्AV. v , 11 , 1 ; acc. दिवांसम्, ix , 5 , 10 [ cf. Vop. xxvi , 133 ] ; fut. p. दास्यत्AV. vi , 71 , 3 ; A1. स्यते, स्यन्ते, 1. sg. स्येMBh. Hariv. R. Ma1rkP. ; Prec. देयात्Pa1n2. 6-4 , 67 ; inf. दावनेRV. ; दातोस्, vii , 4 , 6 ; तवे, vii-ix AV. iii , 20 , 5 ; दातवै[ Pa1n2. vi , 1 , 200 Siddh. ] RV. iv , 21 , 9 ; तुम्, v AV. etc. : ind.p. दत्त्वाय[ Pa1n2. 7-1 , 47 Ka1s3. ] RV. x , 85 , 33 ; त्त्वAV. etc. ; -दाय[ Pa1n2. 6-4 , 69 ] RV. etc. : Pass. दीयते[ Pa1n2. 6-4 , 62 ] ; p. यमानAV. ix ; aor. अदायिPa1n2. 7-3 , 33 Ka1s3. ; Prec. दासीष्ट, दायिस्, vi , 4 , 62 ) cl.1. दाति( RV. iv-vii ; Impv. तु, 15 , 11 ; cf. Pa1n2. 6-1 , 8 Va1rtt. 3 Pat. ; ii , 4 , 76 Ka1s3. )to give , bestow , grant , yield , impart , present , offer to( dat. , in later language also gen. or loc. ) RV. etc. ; to give (a daughter , कन्याम्)in marriage Mn. v , ix Ya1jn5. MBh. etc. ; to hand over Mn. viii , 186 and 234 ; (with हस्ते) Katha1s. ; to give back , 222 f. MBh. iii Pan5cat. VP. Katha1s. lxxiv ; to pay( दण्डम्, " a fine " Mn. viii f. ; ऋणम्, " a debt " , viii Ya1jn5. ii , 45 ); to give up , cede( आसनम्, " one's seat ") Mn. iv , 54 ; ( पन्थानम्or मार्गम्, " to give up the road , allow to pass ") viii , 275 and R. v , 94 , 8 ; to sell (with instr. of the price) , i Nal. xiv , 21 VarBr2S. xlii , 11 ; to sacrifice( आत्मानम्, " one's self. " Katha1s. xxii , 227 ; आत्खेदाय, " to give one's self up to grief " , v , 57 ); to offer (an oblation etc. ) Mn. Ya1jn5. R. etc. ; to communicate , teach , utter (blessings , आशिषस्S3ak. Ma1rkP. ) , give (answer , प्रति-वचस्, चनम्, प्रत्य्-उत्तरम्Nal. S3ak. etc. ) , speak( सत्यं वचस्, the truth , Ya1jn5. ii , 200 ; वचम्, to address a speech to [ dat. ] S3ak. vi , 5 ); to permit , allow (with inf. ) MBh. i S3ak. vi , 22 ; to permit sexual intercourse S3Br. xiv , 9 , 4 , 7 ; to place , put , apply (in med.) Mn. Ya1jn5. MBh. etc. ; to add Pan5cat. ii , 6 , 5 Su1ryas. VarBr2S. Laghuj. ; with वरम्, " to grant a boon " S3Br. xi Ka1tyS3r. MBh. etc. ; शोहम्, " to cause grief " , xiii R. ii ; अवकाशम्, " to give room or space , allow to enter " Ya1jn5. ii , 276 Mr2icch. Ragh. etc. ; प्राणान्or जीवितम्, " to spare any one's life " MBh. Katha1s. xviii , 275 ; तलम्or लान्, to slap with the palms of the hands MBh. iii , ix Hariv. 15741 ; ल-प्रहारम्, to strike with the palm Pan5cat. iv ,. 2 , 0/1 तालम्, to beat time with the hands MBh. i Bhat2t2. ; संज्ञाम्, to make a sign Mr2icch. ; संकेतकम्, to make an appointment Pan5cat. ii , 4 , 3/4 समयम्, to propose an agreement Katha1s. xviii , 139 ; उपमाम्, to compare with [ gen. ] Ca1n2. ; पटहम्, to proclaim with the drum Katha1s. lxxiii , 357 ; शब्दम्, to make a noise , call out Vet. iv , 2/3 ; शापम्, to utter a curse MBh. R. etc. ; गाईह्. id. Bhartr2. ; अनुयात्रम्, to accompany Katha1s. xviii , 197 ; आलिङ्गनने, परिरम्भणम्, to embrace , 209 Gi1t. iii , 8 ; झम्पम्, to jump Hit. ; श्राद्धम्, to perform a श्राद्धMBh. xiv R. ii ; व्रतकम्, to accomplish a vow Hariv. ; युद्धम्, निय्, संग्रामम्, to give battle , fight with MBh. Hariv. R. ; आज्ञाम्आदेशम्, to give an order , command , i BrahmaP. Vet. ; संदेशम्, to give information Katha1s. xvii , 161 ; प्रयोगम्, to give a dramatic representation Ma1lav. i , 12/13 वृतिम्, to fence in Mn. viii , 240 Kull. ; दर्शनम्, to show one's self Prab. iii , 0/1 ; दृष्टिम्, दृशम्, अक्षि, चक्सुस्, to fix the eyes on( loc. ) S3ak. i , 6 Katha1s. Dhu1rtas. S3r2in3ga1rat. Sa1h. ; कर्णम्, to give ear , listen S3ak. Katha1s. ; मनस्, to direct the mind to( loc. ) MBh. xii , 2526 ; कर्स्कपोलम्, to rest the cheek on the hand Ka1ran2d2. xviii , 73 Page474,1; निगडानिto put on or apply fetters Mr2icch. vii , 6/7 पावकम्, to set on fire; अग्नीन्to consume by fire Mn. v , 168 ; शारम्, to move a chess-man Das3. vii , 137 ; अर्गलम्, to draw a bolt , bar Katha1s. Ra1jat. vi , 96 ; जानु, to kneel upon( gen. ) MBh. iii f. ; पदम्, to tread upon [loc.] Bhartr2. Hit. ii , 12 , 25 SS3am2kar. i , 38 ; to direct the steps Amar. 74 ; विषम्, to poison Pan5car. i , 14 , 80 (with acc. !); गरम्id. VP. iv , 3 , 16 (with gen. ); -- A1. to carry , hold , keep , preserve RV. AV. VS. ; to show SV. i , 2 , 1 , 4 , 7 ( aor. अददिष्ट; अदेद्fr. दिश्RV. ) : Caus. दापयति( Pa1n2. vii , 3 , 36 ; aor. अदीदपत्, 4 , 1 and 58 Ka1s3. )to cause to give or be given , cause to bestow or present or give up , oblige to pay , make restore VS. ix , 24 AV. iii , 20 , 8 Mn. etc. ; to demand from( abl. ) Mn. viii , 47 ; to cause to utter or speak Hariv. 15782 Ya1jn5. ii , 6/7 घोषणाम्, to cause to be made known Katha1s. lxiv , 86 ; to cause to place or advance , xii , 160 ; to cause to perform , v , 112 to cause to be put on( loc. ) MBh. i , 5724 : Desid. दित्सति( Pa1n2. 7-4 , 54 and 58 ; p. दिदासत्RV. x , 151 , 2 ; दित्सत्, ii , vii-ix AV. v , 7 , 6 MBh. ; Pot. त्सेयम्RV. viii MBh. ; pf. 2. sg. दिदासिथAitBr. viii , 21 S3a1n3khS3r. xvi , 16 ; cf. S3Br. xiii , 7 , 1 , 15 )to wish to give , be ready to bestow RV. etc. ; to wish to give in marriage MBh. etc. : Intens. देदीयतेPa1n2. 6-4 , 66 Ka1s3. ; ([ cf. ? ; Lat. do ; etc. ])

दा m. a giver RV. v , 41 , 1 ( dat. दे) ; vi , 16 , 26 ( nom. दास्)

दा mfn. ifc. " giving , granting "See. अन्-अश्व-, अ-भिक्ष-, अश्व-, आत्म-, etc. -दा

दा mfn. अन्-आशीर्-.

दा For दो, to cutSee.

दा cl.4 P. द्यति(See. आ-4. दा) , to bind , only in दीष्वVS. xxxviii , 3 ([See. ? ?]).

दा For देSee.

दा f. ( दे) , protection , defence L.

दा For दैSee.

दा f. ( दस्)cleansing , purifying L.

"https://sa.wiktionary.org/w/index.php?title=दा&oldid=288193" इत्यस्माद् प्रतिप्राप्तम्