दासी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दासी, स्त्री, (दासति ददात्यत्मानमिति । दास + अच् । गौरादित्वात् ङीष् ।) भुजिष्या । इति मेदिनी । से, ४ ॥ तत्पर्य्यायः । कर्म्मकरी २ । इति मुग्धबोधम् ॥ दासपर्य्यायशब्दाः स्त्रीलिङ्गे अस्याः पर्य्यायशब्दा भवन्ति ॥ (यथा, देवी- भागवते । १ । २० । ७२ । “न गता च बधूस्तत्र प्रेष्या संप्रेषिता तया । तस्याञ्च विदुरो जातो दास्यां धर्म्मांशतः शुभः ॥”) काकजङ्घा । नीलाम्लानः । नीलझिण्टी । इति राजनिर्घण्टः ॥ पीतझिण्टी । इति रत्नमाला ॥ वेदी । इति विश्वः ॥ (दास + ङीप् ।) शूद्र- पत्नी कैवर्त्तपत्नी च ॥ (नदीभेदः । यथा, महा- भारते । ६ । ९ । ३१ । “सुरसां तमसांदासीं सामान्यां वरणामसीम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दासी स्त्री।

नीलझिण्टिका

समानार्थक:नीली,झिण्टी,बाणा,दासी,आर्तगल

2।4।74।2।4

तत्र शोणे कुरबकस्तत्र पीते कुरण्टकः। नीली झिण्टी द्वयोर्बाणा दासी चार्तगलश्च सा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दासी¦ स्त्री दास + गौरा॰ ङीष् दासस्य पत्नीव, तज्जातिस्त्री वाङीष।

१ पर्{??}चारिकायां कर्मकर्य्यां दासशब्दे दृश्यम्।
“जातोऽपि दास्यां शूदूएण कामतोऽंशहरो भवेत्। मृते[Page3564-b+ 38] पितरि कुर्य्यस्तं भ्रातरस्त्वर्द्धभागिकम्” याज्ञ्य

२ शूद्रकैवर्त्त-योर्भोर्य्यायां

३ तज्जातिस्त्रियाम्।

४ काकजङ्घायां

५ नीलाम्लाने

६ नीलझिण्ठ्याञ्च राजनि॰।

७ पीतझिण्ठ्यांरत्नमा॰।

८ वेद्यां विश्वः। दास्याः पाद इव पादोऽस्य ह-स्त्यादित्वान्नान्त्यलोपः। दासीपाद दासतुल्यपादयुक्तेत्रि॰। स्त्रियां कुम्भपद्या॰ ङीष् पादस्य पद्भावश्च। दासीपदीत्येव
“पतितस्योदकं कार्यं सपिण्डैर्बान्धवा बहिः। निन्दि-तेऽहनि सायाह्ने ज्ञात्यृत्विग्गुरुसन्निधौ। दासीघटमपा पूर्णं पर्यस्येत् प्रेतवत् पदा” मनुः। अत्र शब्द-कल्पद्रुमे दासीघटेत्वेकपदकल्पनं प्रामादिकं तत्र दास्याःकर्त्तृत्वेन घटस्य च कार्यत्वेन भिन्नपदार्थत्वेन पदद्वयम्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दासी [dāsī], 1 A female servant or slave.

The wife of a fisherman.

The wife of a Śūdra.

An altar.

A harlot. -Comp. -पुत्रः, -सुतः the son of female slave. -श्रोत्रियः a Brāhmaṇa (knowing the Vedas) attached to a female slave. -सभम् a collection of female slaves. (The gen. sing. दास्याः enters into some compounds, but loses its literal sense; e. g. दास्याःपुत्रः, सुतः 'a whore-son', used as a term of abuse; Bhāg. 3.1.15; Rāj. T.5.398; दास्याःपुत्रैः शकुनिलुब्धकैः Ś.2; but दास्याः सदृशी 'like a female slave').

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दासी f. a female servant or slave AV. S3Br. Mn. MBh. etc.

दासी f. harlot L. Sch.

दासी f. N. of a plant(= निलाor पीता झिन्ती, काक-जङ्घा, नीला-म्लाणetc. ) L.

दासी f. an altar L.

दासी f. N. of a river L.

दासी (also सीकifc. ) f. of 1. दास(See. ).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dāsī  : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; its water used by people for drinking 6. 10. 30, 13; all the rivers listed here are said to be mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).


_______________________________
*4th word in left half of page p362_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dāsī  : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; its water used by people for drinking 6. 10. 30, 13; all the rivers listed here are said to be mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).


_______________________________
*4th word in left half of page p362_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दासी&oldid=445462" इत्यस्माद् प्रतिप्राप्तम्