दुर्जात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्जातम्, क्ली, (दुर्दुष्टं यथा तथा जातम् । प्रादि- समासः ।) व्यसनम् । (यथा, रघुः । १३ । ७२ । “दुर्जातबन्धुरयमृक्षहरीश्वरो मे पौलस्त एष समरेषु पुरः प्रहर्त्ता ॥”) असमञ्जसम् । इति त्रिकाण्डशेषः ॥ असम्यग्- जाते, त्रि । इति मेदिनी । ते, ११४ ॥ (यथा, महाभारते । १२ । २२४ । ३३ । “दौष्कुलेयस्तथा मूढो दुर्जातः शक्र दृश्यते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्जात¦ न॰ दुष्टं जातम् प्रा॰ स॰। व्यसने
“दुर्जातबन्धुरय-मृक्षहरीश्वरोमे” रघुः।

२ असम्यग्जाते त्रि॰ मेदि॰

३ असमञ्जसे त्रि॰ त्रिका॰।
“यो न यातयते वैरमल्पस-त्त्वोद्यमः पुमान्। अफलं जन्म तस्याहं मन्ये दुर्जात-जायिनः” भा॰ व॰

३५ अ॰
“दुष्कुलेयस्तथा मूढो दु-र्जातः शक्र! दृश्यते” भा॰ शा॰

८१

३० श्लो॰[Page3637-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्जात¦ mfn. (-तः-ता-तं) Inauspiciously born or produced.
2. Improper. n. (-तं)
1. Misfortune, calamity.
2. Disparity, unconformity, impro- priety. E. दुर् bad, जात born. दुष्टं जातम् प्रा० स० |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्जात/ दुर्--जात mfn. badly born , ill-starred , miserable , wretched MBh. R.

दुर्जात/ दुर्--जात mfn. wicked , bad , wrong , false Ra1jat. iii , 142

दुर्जात/ दुर्--जात mfn. with भर्तृfalse lover , paramour ib. 507

दुर्जात/ दुर्--जात n. misfortune , calamity Ragh. xiii , 72

दुर्जात/ दुर्--जात n. disparity , impropriety W.

"https://sa.wiktionary.org/w/index.php?title=दुर्जात&oldid=300574" इत्यस्माद् प्रतिप्राप्तम्