दूरदर्शन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूरदर्शनः, पुं, (दूरेऽपि दर्शनं दृष्टिर्यस्य ।) गृधः । इति राजनिर्घण्टः ॥ (दुर्ल्लभे, त्रि । यथा, भाग- वते । १ । ११ । ८ । “अहो सनाथा भवता स्म यद्वयं त्रैपिष्टपानामपि दूरदर्शनम् । प्रेमस्मितस्निग्धनिरीक्षणाननं पश्येम रूपं तव सर्व्वसौभगम् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूरदर्शन¦ n. (-नं)
1. Foresight.
2. Long-sightedness. m. (-नः) A vulture. E. दूर, and दर्शन seeing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूरदर्शन/ दूर--दर्शन m. " far-seeing " , a vulture L.

दूरदर्शन/ दूर--दर्शन n. long-sightedness

दूरदर्शन/ दूर--दर्शन n. foresight W.

दूरदर्शन/ दूर--दर्शन mfn. visible only from afar BhP. i , 11 , 8.

"https://sa.wiktionary.org/w/index.php?title=दूरदर्शन&oldid=500318" इत्यस्माद् प्रतिप्राप्तम्