दूषणः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

मलयाळम्-

  1. ദൂഷണം

फलकम्:असत्यमिति साधनम्आम्गलम्-

| width=1% | |bgcolor="#FFFFE0" valign=top align=left width=48%|

|}


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषणः, पुं, (दूषयतीति । दूषि + ल्युः ।) रावण- भ्रातृखरसेनापतिः । इति रामायणम् ॥ (यथा, रघुः । १२ । ४६ । “असज्जनेन काकुस्थः प्रयुक्तमथ दूषणम् । न चक्षमे शुभाचारः स दूषणमिवात्मनः ॥” दूषि + भावे ल्युट् ।) दोषे, क्ली ॥ (यथा, देवी- भागवते । १ । १७ । २४ । “वञ्चितोऽहं स्वयं पित्रा दूषणं कस्य दीयत ॥”)

"https://sa.wiktionary.org/w/index.php?title=दूषणः&oldid=500321" इत्यस्माद् प्रतिप्राप्तम्