देव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देव, ऋ ङ देवने । इति कविकल्पद्रुमः ॥ (भ्वां- आत्मं-अकं-सेट् ।) देवनमिह क्रीडा । ऋ, अदिदेवत् । ङ, देवते बालः कन्दुकैर्नित्यमिति हलायुधः । देवनमिह रोदनमिति भट्टमल्लः । इति दुर्गादासः ॥

देवम्, क्ली, (दीव्यत्यनेनेति । दिव + करणे घञ् ।) इन्द्रियम् । इति मेदिनी । वे, १२ ॥ (यथा, मुण्डकोपनिषदि । ३ । १ । ८ । “न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्म्मणा वा । ज्ञानप्रसादेन विशुद्धसत्त्व- स्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥”)

देवः, पुं, (दीव्यति आनन्देन क्रीडतीति । दिव + अच् ।) देवता । (यथा, मनुः । ३ । ११७ । “देवानृषीन् मनुष्यांश्च पितन् गृह्याश्च देवताः । पूजयित्वा ततः पश्चात् गृहस्थः शेषभुग् भवेत् ॥”) नाठ्योक्तौ राजा । इत्यमरः । १ । ७ । १३ ॥ राजा । (यथा, कादम्बरी । १८ । “सकलभूतलरत्नभूतोऽयं वैशम्पायनो नाम शुकः । सर्व्वरत्नानामुदधिरिव देवो भाजन- मिति कृत्वैनमादायास्मत्स्वामिदुहिता देवपाद- मूलमायाता तदयमात्मीयः क्रियतामिति ॥”) मेघः । इति मेदिनी । वे, १२ ॥ (यथा, महा- भारते । ३ । २३५ । २३ । “क्षेत्रे सुकृष्टे ह्युपिते च बीजे देवे च वर्षत्यृतुकालयुक्तम् ॥” केचित्तु देवशब्देन इन्द्र इति व्याचक्षते ॥) पारदः । इति राजनिर्घण्टः ॥ ब्राह्मणाना- मुपाधिभेदः । यथा, स्मृतिः । “देवपूर्ब्बं नराख्यं स्यात् शर्म्मवर्म्मादिसंयुतम् ॥” (ऋत्विक् । यथा, ऋग्वेदे । ९ । ९६ । ६ । “ब्रह्मा देवानां पदवीः कवीना- मृषिर्विप्राणां महिषो मृगाणाम् ॥” “देवानां स्तोत्रकारिणामृत्विजां ब्रह्मा ब्रह्मा- ख्यर्त्विक्स्थानीयो भवति ।” इति तद्भाष्ये सायनः ॥) कायस्थादीनां पद्धतिविशेषः । तस्य विवरणं कायस्थशब्दे द्रष्टव्यम् ॥ (त्रि, दाता । द्योतयिता । दीपयिता । यथा, ऋग्वेदे । १ । १ । १ । “अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् ॥” “देवशब्दो दानदीपनद्योतनानामन्यतममर्थ- माचष्टे । यज्ञस्य दाता दीपयिता द्योतयिता यमग्निरित्युक्तं भवति ।” इति तद्भाष्ये सायनः ॥ विष्णुः । यथा, महाभारते । १३ । १४९ । ५४ । “उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ॥” “दीव्यति यत् क्रीडति सर्गादिति विजिगीषति असुरान् व्यवहरति सर्व्वभूतेष्वात्मतया द्योतते स्तूयते स्तुत्यैः सर्व्वत्र गच्छति तस्माद्देवः । एको- देव इति मन्त्रवर्णात् ॥” इति तद्भाष्ये शङ्करः ॥ महादेवः । यथा, महाभारते । १३ । १७ । ९८ । “परश्वधायुधो देवः अनुकारी सुबान्धवः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देव पुं।

नाट्योक्तराजा

समानार्थक:भट्टारक,देव

1।7।13।1।2

राजा भट्टारको देवस्तत्सुता भर्तृदारिका। देवी कृताभिषेकायामितरासु तु भट्टिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देव¦ देवने भ्वा॰ आत्म॰ अक॰ सेट्। देवते अदेविष्ट। अ-देविढ्वम् अदेवि(द्ध्व) ध्वम् दिदेवे ऋदित्। देवयति ते अदिदेवत् त। देवनमिह रोदनमिति भट्टमल्लः। परि + विलापे।
“विलापः परिदेवनम्” अमरः।
“खर-दूषणयोर्भ्रात्रोः पर्य्यदेविष्ट सा पुरः” भट्टिः।

देव¦ पु॰ दिव--अच्।

१ अमरे सुरे नाट्योक्तौ

२ राजनिअमरः।

३ नृपे

४ मेघे पु॰

५ इन्द्रिये न॰ मेदिनि॰

६ पारदेपु॰ राजनि॰।

७ व्राह्मणानामुपाधिभेदे
“ततश्च नामकुर्वीत पितैव दशमेऽहनि। देवपूर्वं नराख्यं हिशर्मवर्मादि संयुतम्” इति भवि॰ पु॰।
“नरमाचष्टेइति नराख्यं नरनाम, देवात् पूर्वं तच्चविशिष्टं शर्म-युतम्।
“शर्मा देवश्च विप्रस्य वर्मा त्राता च भूमुजः। भूतिगुप्तश्च वैश्यस्य दासः शूद्रस्य कारयेत्” इति यम-वचने समुच्चयोपलब्धेः।
“शर्मान्तं ब्राह्मणस्य स्यात्” इति शातातपीयेन शर्मान्तता च।

८ देवदारुणि श-ब्दार्थचि॰।

९ पूज्ये

१० दीप्ते च त्रि॰

११ परात्मनि पु॰एकोदेवः सर्वभूतेषु गूढः” श्रुतिः।
“भर्गोदेवस्य” गायत्री
“दीव्यते क्रीडते यस्मात् रोचते द्योतते दिवि। तस्मा-द्देव इति प्रोक्तः स्तूयते सर्वदैवतैः” योगियाज्ञ॰
“उद्भवः क्षोभणो देवः” विष्णुसं॰
“यतः क्रीडतिसर्गादिभिर्पिजिगीषते शत्रून, व्यवहरति सर्वभूतेषु आत्म-तया, द्योतते स्तूयते स्तुत्यैः सर्वत्र गच्छतीति तस्मात्देवः” भा॰। सुराश्च यद्यपि बहवस्तथापि प्राधान्यात्त्रयस्त्रिंशत्संख्यया त्रयस्त्रिंशत्पतिशब्दे

३३

५९ पृ॰दृश्याः तत्र सुरे
“देवा अप्यस्य रूपस्य नित्यं दर्शन-काङ्क्षिणः” गीता।
“देवानृषीत् मनुष्यांश्च पितॄन् गृ-ह्याश्च देवताः” मनुः। नृपे
“देवाकर्णय सुश्रुतेन चरक-स्योक्तेन जानेऽखिलम्” नैष॰ नाट्योक्तौ नृपे
“यथा-ज्ञापयति देवः” भूरिनाटकेषु। मेथे देवो गर्जति देव-गर्जनम् देवे वर्षति।
“देवाश्च आजानदेवाः कर्मदेवाश्च” कर्मदेवशब्दे

१७

२८ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देव (ऋ) देवृ¦ r. 1st cl. (देवते) To sport or play. भ्वा० आ० अक० सेट् |

देव¦ m. (-वः)
1. A deity, a god.
2. A king, in poetical language.
3. A husbands's brother: see देवृ।
4. A cloud.
5. A fool, a dolt.
6. A child.
7. A man following any particular line or business.
8. A spear-man, a lancer.
9. Emulation, wish to excel or overcome.
10. Sport, play.
11. A term or surname applicable to a Bramhan; also to a man of the kayestha class. n. (-वं) An organ of sense. f. (-वी)
1. A flower, (Hibiscus mutabilis.)
2. A plant, (Marsilea quadrifolia.) f. (-वी)
1. A goddess, the wife of any deity of divine being.
2. A name very commonly applied to the goddess DURGA
4.
3. A queen, one who has been consecrated as well as the king, (in the theatrical language chiefly.)
4. A respectful epithet or title applied to a woman of the first class.
5. Worship, reverence.
6. A plant, (Trigonella corinculata.)
7. Another plant: see मूर्व्वा। E. दिव् to play, (in heaven, &c.) affix अच्, fem. affix टाप् or ङीष् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देव [dēva], a. (-वी f.) [दिव्-अच्]

Divine, celestial; Bg.11. 11; Ms.12.117.

Shining; यज्ञस्य देवमृत्विजम् Rv.1.1.1.

Fit to be worshipped or honoured.

वः A god, deity; एको देवः केशवो वा शिवो वा Bh.3.12.

(a) The god of rain, an epithet of Indra; as in द्वादश वर्षाणि देवो न ववर्ष; अवर्षयद्देवः Rām.1.9.18; काले च देशे च प्रववर्ष देवः Bu. Ch.2.7. (b) A cloud.

A divine man, Brāhmaṇa, as in भूदेव.

A king, ruler, as in मनुष्यदेव; तां देवसमितिं (अभ्या- गच्छत्) Mb.3.13.22.

A title affixed to the names of Bārhmaṇas; as in गोविन्ददेव, पुरुषोत्तमदेव &c.

(In dramas) A title of honour used in addressing a king, ('My lord', 'Your majesty'); ततश्च देव Ve.4; यथाज्ञापयति देवः &c.

Quicksilver.

The Supreme Spirit; हित्वा च देहं प्रविशन्ति देवं दिवौकसो द्यामिव पार्थ सांख्याः Mb.12.31.112.

A fool

A child.

A man following any particular business.

A lover.

Emulation.

Sport, play.

A husband's brother (cf. देवृ, देवर).

A lancer.-वम् An organ of sense; देवानां प्रभवो देवो मनसश्च त्रिलोककृत् Mb.14.41.3. [cf. L. deus; Gr. deos.]. -Comp. -अंशः a partial incarnation of god. -अगारः, -रम् a temple.-अङ्गना a celestial damsel, an apsaras.

अतिदेवः, अधिदेवः the highest god.

an epithet of (1) Śiva. (2) Buddha. (3) Viṣṇu. देवातिदेवो भगवान् प्रसूतिरंशे हरिर्यस्य जगत्प्रणेता Hariv.

अधिपः an epithet of Indra.

the supreme god. -अनीकम् an army of celestials. -अनुचरः, -अनुयायिन् m. an attendant or follower of a god; निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनरप्युवाच R.2.52. -अन्धस्n.,

अन्नम् the food of gods, divine food, ambrosia.

food that has been first offered to an idol; see Ms.5.7 and Kull. thereon. -अभीष्ट a.

liked by or dear to gods.

sacred or dedicated to a deity. (-ष्टा) piper betel. -अरण्यम् the garden of gods, the Nandana garden; अलमुद्द्योतयामासुर्देवारण्यमिवर्तवः R.1.8. -अरिः a demon.

अर्चनम्, ना the worship of gods.

idolatry.

अर्पणम् an offering to the god.

the Veda; पृथग्- भूतानि चान्यानि यानि देवार्पणानि च Mb.13.86.17 (see com.).-आवसथः a temple. -अश्वः an epithet of उच्चैःश्रवस्, the horse of Indra. -आक्रीडः 'the garden of the gods', Nandana garden. -आजीवः, -आजीविन् m. an attendant upon an idol.

a low Brāhmaṇa subsisting by attendance upon an idol and upon the offerings made to it. -आत्मन् a.

consecrated, holy, sacred.

of a divine nature. (-m.)

the divine soul; ते ध्यानयोगानुगता$ पश्यन् देवात्मशक्तिं स्वगुणैर्निगूढाम् Śvet. Up.1.3.

the holy fig-tree. -आयतनम् a temple; Ms.4.46; न देवा- यतनं गच्छेत् कदाचिद् वा$प्रदक्षिणम् । न पीडयेद् वा वस्त्राणि न देवा- यतनेष्वपि ॥ Kūrma P.

आयुधम् a divine weapon.

rainbow. -आयुष्म् the life-time of a god.

आलयः heaven.

आवासः heaven.

the holy fig-tree (अश्वत्थ).

the Sumeru mountain. -आहारः nectar, ambrosia. -इज् a. (nom. sing. देवेट्-ड्) worshipping the gods. -इज्यः an epithet of Bṛihaspati, preceptor of the gods.

इज्जः an epithet of Indra.

of Śiva. -इष्ट a. dear to gods. (-ष्टः) bdellium. (-ष्टा) the wild lime tree. -ईशः an epithet of (1) Indra. (2) Śiva. (3) Viṣṇu. (4) Brahman. (-शी) N. of Durgā also of Devakī mother of Kṛiṣṇa. -ईश्वरः N. of (1) Śiva. (2) Indra.

उद्यानम् divine garden.

The Nandana garden.

a garden near a temple.-ऋषिः (देवर्षिः)

a deified saint, divine sage such as अत्रि, भृगु, पुलस्त्य, अङ्गिरस् &c.; एवंवादिनि देवर्षौ Ku.6.84 (i. e. अङ्गिरस्); अथ देवऋषी राजन् संपरेतं नृपात्मजम् Bhāg.; आब्रह्मभुवनाल्लोका देवर्षिपितृमानवाः । तृप्यन्तु पितरः सर्वे मातृमातामहा- दयाः Tarpaṇamantra.

an epithet of Narada; देवर्षीणां च नारदः Bg.1.13.26. -ओकस् n. the mountain Meru or Sumeru. -कन्या a celestial damsel, a nymph; also देवकन्यका. -कर्दमाः sandal, aloe wood, camphor, saffron pounded together and made into a paste. -कर्मन् n.,

कार्यम् a religious act or rite, divine command; अनुष्ठितदेवकार्यम् R.12.13.

the worship of gods.-काष्ठम् the Devadāru tree. -किरी N. of a Rāgiṇī; ललिता मालती गौरी नाटी देवकिरी तथा । मेघरागस्य रागिण्यो भवन्तीमाः सुमध्यमाः ॥ -कुटम् a temple. -कुण़्डम् a natural spring.

कुलम् a temple.

a race of gods.

a group of gods. -कुल्या the celestial Ganges. -कुसुमम् cloves; एलां च देवकुसुमं त्वक्पत्रं देवदारु च Śiva. B.3.14.

खातम्, खातकम् a natural hollow among mountains.

a natural pond or reservoir; Ms.4.23.

a pond near a temple. ˚बिल a cavern, chasm. -गणः a class of gods. -गणिका an apsaras; q. v. -गतिः the path of देवलोक; अनुज्ञातश्च रामेण ययौ देवगतिं मुनिः A. Rām. 2.1.4. -गन्धर्वः an epithet of Nārada. (-र्वम्) a particular mode of singing. -गर्जनम् thunder. -गर्भः see हिरण्यगर्भ; Rām.2.4.23. -गायनः a celestial chorister, a Gandharva. -गान्धारी N. of a Rāgiṇī गान्धारी देवगान्धारी मालवी श्रीश्च सारवी । रामकीर्यपि रागिण्यः श्रीरागस्य प्रिया इमाः ॥

गिरिः N. of a mountain; cf. Me.44.

N. of a town (Daulatabad). -गिरी f. N. of a Rāgiṇī.

गुरुः an epithet of Kaśyapa (the father of gods).

of Bṛihaspati (the preceptor of gods). -गुही an epithet of Sarasvatī or of a place situated on it.

गुह्यम् a secret only known by gods.

death.

गृहम् a temple.

the place of a king.

a planetary sphere.-ग्रहः a class of demons who causes harmless madness.-चरितम् the course of action or practices of the gods; न देवचरितं चरेत्. -चर्या the worship or service of gods. -चिकित्सकौ (du.) Aśvins, the twin physicians of gods.-छन्दः a pearl-necklace having 81, 1 or 18 strings; शतमष्टयुतं हारो देवच्छन्दो ह्यशीतिरेकयुता Bṛi. S.81.32. -जनः the gods collectively. ˚विद्या the science of music, dance, other arts &c.; Ch. Up.7.1.2. -जातम् a class of gods.-जामिः f. a sister of the gods; देवजामीनां पुत्रो$सि Av. 6.46.1.

तरुः the holy fig-tree.

one of the trees of paradise. (i. e. मन्दार, पारिजात, सन्तान, कल्प and हरि- चन्दन); पञ्चैते देवतरवो मन्दारः पारिजातकः । सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ Ak.

the tree in a village (चैत्यवृक्ष) where the villagers usually meet (Mar. पार). -तर्पणम् offerings of water, part of the सन्ध्या ceremony.

ताडः fire.

an epithet of Rāhu.

तातः a sacrifice.

N. of Kaśyapa.

तातिः a god.

divine service; स नो यक्षद् देवताता यजीयान् Rv.3.19.1.

तीर्थम् the right moment for the worship of gods.

the tips of the fingers sacred to gods. -दत्त a.

god-given, granted by the gods.

given to the gods (as a village, &c.).

(त्तः) N. of the conch-shell of Arjuna; देवदत्तं धनञ्जयः (दध्मौ) Bg.1.15.

a certain person (used in speaking of men indefinitely); मुक्तस्ततो यदि बन्धाद्देवदत्त उपाच्छिनत्ति Bhāg.5.14.24; देवदत्तः पचति, पिनो देवदत्तो दिवा न भुङ्क्ते &c.

one of the vital airs exhaled in yawning; देवदत्तो विजृम्भणे. ˚अग्रजः N. of Buddha. -दर्शन a. visiting the gods. (-नः) N. of Nārada; यथा प्राह नारदो देवदर्शनः Bhāg.2.8.1. -दारु m., n. a species of pine; गङ्गाप्रवाहोक्षित- देवदारु Ku.1.54; R.2.36. -दासः a servant or attendant upon a temple.

(सी) a female in the service of gods or a temple.

a courtezan (employed as a dancer in a temple).

the wild citron tree. -दीपः the eye.

दुन्दुभिः divine drum; देवदुन्दुभिनिर्घोषो पुष्पवृष्टिश्च खात् पतन् Rām.

the holy basil with red flowers.

an epithet of Indra. -दूतः a divine envoy or messenger, an angel.

देवः an epithet of Brahman; Rām.1.43.1.

of Śiva; अयाचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक Ku.1.52.

of Viṣṇu; Bg.1.15.

of Gaṇeśa; दृष्टप्रभावो वरदो देवदेवो विनायकः Ks.2.55. -दैवत्य a. destined for the god; Ms.2.189. -द्रोणी a procession with idols. -धर्मः a religious duty or office. -धानी the city of Indra; तां देवधानीं स वरुथिनीपतिर्बहिः समन्ताद्रुरुधे पृतन्यया Bhāg. 8.15.23. -धान्यम् a kind of grass-grain (Mar. देवभात).-धिष्ण्यम् a chariot of the gods (विमान); Bhāg.1. 82.7. -नक्षत्रम् N. of the first 14 नक्षत्रs in the southern quarter (opp. to यमनक्षत्रम्).

नदी the Ganges.

any holy river; Ms.2.17. -नन्दिन् m. N. of the doorkeeper of Indra.

N. of a grammarian. -नागरी N. of the character in which Sanskrit is usually written.-नाथः Śiva.

निकायः 'residence of gods', paradise, heaven; तं तुष्टुवुर्देवनिकायकेतवः Bhāg.1.27.25.

a host or assembly of gods; Ms.1.36. -निन्दकः a blasphemer, unbeliever, heretic, atheist. -निन्दा heresy, atheism.

निर्माल्यम् a garland remaining from a sacrifice.-निर्मित a. 'god-created', natural. -पतिः an epithet of Indra. -पादाः 'the royal feet or presence', an honorific term for a king; देवपादाः प्रमाणम्.

पथः 'heavenly passage', heaven, firmament दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः Mb.

the milky way. -पशुः any animal consecrated to a deity. -पात्रम् an epithet of Agni. -पुर्, -पुरी f. an epithet of Amarāvatī, the city of Indra.

पुरोहितः a domestic priest of the gods.

the planet Jupiter (बृहस्पति). -पुष्पम् cloves. -पूज्यः an epithet of Bṛihaspati. -प्रतिकृतिः f., -प्रतिमा an idol, the image of a deity. -प्रश्नः 'consulting deities', astrology, fortune-telling. -प्रसूत a. good-produced (water); Av.6. 1.2. -प्रियः 'dear to the gods', an epithet of Śiva; (देवानांप्रियः an irreg. comp. meaning-

a goat.

a fool, idiot like a brute breast, as in ते$प्यतात्पर्यज्ञा देवानांप्रियाः K. P.

an ascetic, who renounces the world). -बलिः an oblation to the gods.

बाहुः N. of a king in the Yadu race.

N. of a sage; देवबाहुः शतधनुः कृतवर्मेति तत्सुताः Bhāg. -ब्रह्मन् m. an epithet of Nārada.

ब्राह्मणः a Brāhmaṇa who lives on the proceeds of a temple.

a venerable Brāhmaṇa. -भक्तिः worship or service of the gods.

भवनम् the heaven.

the holy fig-tree. -भागः the northern hemisphere. -भm. a god; (-f.) heaven. -भूमिः f. heaven; पितुः प्रदेशा- स्तव देवभूमयः Ku.5.45. -भूतिः f. an epithet of the Ganges. -भूयम् divinity, godhead; विदितमेव भवतां ...... परां निर्वृतिमुपेत्य देवभूयं गताः सर्वे न पूर्वपुरुषा इति Rām. Champū. -भृत् m. an epithet of

of Indra.-भोगः Pleasure of the gods, heavenly joy; अन्नन्ति दिव्यान् दिवि देवभोगान् Bg.9.2. -भोज्यम् nectar.

मणिः the jewel of Viṣṇu called कौस्तुभ.

the sun.

a curl of hair on a horse's neck; आवर्तिनः शुभफल- प्रदशुक्तियुक्ताः संपन्नदेवमणयो भृतरन्ध्रभागाः (अश्वाः) Śi.5.4; N.1.58. -मधु n. divine honey; असौ वा आदित्यो देवमधु Ch. Up.3.1.1. -मातृ f. N. of Aditi, mother of gods.-मातृक a. 'having the god of rain or clouds as foster-mother', watered only by the clouds, depending on rain-water and not on irrigation, deprived of every other kind of water (as a country); देशो नद्यम्बुवृष्ट्यम्बु- संपन्नव्रीहिपालितः । स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् ॥ Ak.; cf. also वितन्वति क्षेममदेवमातृकाः (i. e. नदीमातृकाः) चिराय तस्मिन् कुरवश्चकासते Ki.1. 17. -मानकः the jewel of Viṣṇu called कौस्तुभ. -माया the Māyā of gods; ते दुस्तराम- तितरन्ति च देवमायाम् Bhāg. -मार्गः the air or sky. -मासः the eighth month of pregnancy. -मुनिः a divine sage.

यजनम् a sacrificial place, a place where a sacrifice is performed; ततस्ते देवयजनं ब्राह्मणाः स्वर्णलाङ्गलैः (कृष्ट्वा) Bhāg.1.74.12. देवयजनसंभवे सीते U.4.

a place of worship; मण्डलं देवयजनं दीक्षासंस्कार आत्मनः Bhāg.12.11.17.-यजि a. making oblations to gods. -यज्ञः a sacrifice to the superior gods made by oblations to fire, or through fire to the gods; (one of the five daily sacrifices of a Brāhmaṇa; see Ms.3.81,85 and पञ्चयज्ञ also). -यज्यम्, -यज्या a sacrifice. -यात्रा 'an idolprocession,' any sacred festival when the idols are carried in procession; केनापि देवयात्रागतेन सिद्धादेशेन साधुना मत्समक्षमादिष्टा M.5.12-13. -यान bestowing मोक्ष; यज्ञस्य देवयानस्य मेध्याय हविषे नृप Bhāg.8.8.2. -नः the path leading to मोक्ष; सत्येन पन्था विततो देवयानः Muṇḍ.3.1.6.-यानम् a celestial car.

युगम् the first of the four ages of the world; also called कृतयुग, सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः Rām.1.11.11.

an age of the gods comprising four ages of men.

योनिः a superhuman being, a demigod; विद्याधरो$प्सरोयक्षरक्षोगन्धर्वकिन्नराः । पिशाचो गुह्यकः सिद्धो भूतो$मी देवयोनयः ॥ Ak.

a being of divine origin.

fuel used in kindling fire (f. also).-योषा an apsaras. -रथः a car for carrying the image of god in procession. -थम् a day's journey for the sun's chariot. -रहस्यम् a divine mystery.

राज्, राजः an epithet of Indra; Rām.7.6.6.

a king.

N. of Buddha.

रातः an epithet of Parīkṣit.

a kind of swan or crane. -राष्ट्रम् N. of an empire in the Deccan. -लक्ष्मम् the Brāhmanical cord. -लता the Navamallikā or double jasmine plant. -लिङ्गम् the image or statue of a deity; Bhāg.3.17.13. -लोकः heaven, paradise; देवलोकस्य चर्त्विजः (प्रभुः) Ms.4.182.-वक्त्रम् an epithet of fire. -वर्त्मन् n. the sky or atmosphere. -वर्धकिः, -शिल्पिन् m. Viśvakarman, the architect of gods. -वाणी 'divine voice', a voice from heaven. -वाहनः an epithet of Agni.

विद्या divine science; Ch. Up.7.1.2.

the science of Nirukta or etymology; ibid. -विभागः the northern hemisphere.-विश् f., -विशा a deity. -वीतिः food of the gods.-वृक्षः the Mandāra tree. -व्यचस् a. Ved. occupied by the gods.

व्रतम् a religious observance, any religious vow.

the favourite food of the gods. (-तः) an epithet of

Bhīṣma; ततो विनशनं प्रागाद्यत्र देवव्रतो$पतत् Bhāg.1.9.1.

Kārtikeya. -व्रतत्वम् celibacy (ब्रह्मचारिव्रत); देवव्रतत्वं विज्ञाप्य Mb.5.172.19.-शत्रुः a demon; स देवशत्रूनिव देवराजः Mb. -शुनी an epithet of Saramā, the bitch of the gods. -शेखर thedamanaka tree (Mar. दवणा). -शेषम् the remnants of a sacrifice offered to gods. -श्रीः m. a sacrifice. (f.) Lakṣmī.-श्रुतः an epithet of

Nārada.

a sacred treatise.

a god in general. -संसद् f. देवसभा q. v.-सत्यम् divine truth, established order of the gods.-संध a. divine.

सभा an assembly of the gods (सुधर्मन्).

a council of a king, council-chamber.

a gambling-house.

सभ्यः a gambler.

a frequenter of gaming-houses.

an attendant on a deity.

the keeper of a gambling-house.

सहा rules of begging alms (? भिक्षासूत्र); L. D. B.

N. of a plant.-सायुज्यम् identification or unification with a deity, conjunction with the gods, deification. -सिंह an epithet of Śiva. -सुषिः a tube or cavity (in the heart) leading to the gods; cf. उदान, तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः Ch. Up.3.13.1. -सू N. of 8 deities (अग्नि, सोम, सवितृ, रुद्र, बृहस्पति, इन्द्र, मित्र and वरुण). -सृष्टा an intoxicating drink.

सेना the army of gods.

N. of the wife of Skanda; स्कन्देन साक्षादिव देवसेनाम् R.7.1. (Malli.: देवसेना = स्कन्दपत्नी perhaps it merely means 'the army of the gods' personified as Skanda's wife). ˚पतिः, ˚प्रियः an epithet of Kārtikeya. -स्वम् 'property of gods', property applicable to religious purposes or endowments; यद्धनं यज्ञशीलानां देवस्वं तद्विदु- र्बुधाः Ms.11.2,26. ˚अपहरणम् sacrilege. -सावर्णिः the 13th Manu; मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान् Bhāg. 8.13.3. -हविस् n. an animal offered to gods at a sacrifice. -हिंसकः an enemy of gods. -हूः the left ear; Bhāg.4.25.51. -हूतिः f.

invocation of the gods.

N. of a daughter of Manu Svāyambhuva and wife of Kardama. -हेडनम् an offence against the gods.-हेतिः a divine weapon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देव mf( ई)n. (fr. 3. दिव्)heavenly , divine (also said of terrestrial things of high excellence) RV. AV. VS. S3Br. (superl. 595518 देव-तमm. RV. iv , 22 , 3 etc. ; 595518.1 देवि-तमाf. , ii , 41 , 16 )

देव m. (according to Pa1n2. 3-3 , 120 देव)a deity , god RV. etc. etc.

देव m. (rarely applied to) evil demons AV. iii , 15 , 5 TS. iii , 5 , 4 , 1

देव m. ( pl. the gods as the heavenly or shining ones ; विश्वे देवास्, all the gods RV. ii , 3 , 4 etc. , or a partic. class of deities [see under विश्व] , often reckoned as 33 , either 11 for each of the 3 worlds RV. i , 139 , 11 etc. [See. त्रि-दश] , or 8 वसुs , 11 रुद्रs , and 12 आदित्यs [to which the 2 अश्विन्s must be added] Br. ; See. also DivyA7v. 68 ; with जैनs 4 classes , viz. भवना-धी-श, व्यन्तर, ज्योतिष्क, and वैमानिक; देवानाम् पत्न्यस्, the wives of the gods RV. VS. Br. [See. देव-पत्नीbelow])

देव m. N. of the number 33(See. above ) Gan2it.

देव m. N. of इन्द्रas the god of the sky and giver of rain MBh. R. etc.

देव m. a cloud L.

देव m. (with जैनs) the 22nd अर्हत्of the future उत्-सर्पिणी

देव m. the image of a god , an idol Vishn2.

देव m. a god on earth or among men , either Brahman , priest RV. AV. (See. भू-द्) , or king , prince (as a title of honour , esp. in the voc. " your majesty " or " your honour " ; also ifc. e.g. श्री-हर्ष-द्, विक्रमा-ङ्क-द्, king श्री--h हर्षor -Vikr विक्रमा-ङ्क, and in names as पुरुषो-त्तम-द्[lit. having विष्णुas one's deity ; See. अतिथि-द्, आचार्य-द्, पितृ-द्, मातृ-द्] ; rarely preceding the name e.g. देव-चण्डमहासेनKatha1s. xiii , 48 ) Ka1v. Pan5c. etc. (See. क्षिति-, नर-, etc. )

देव m. a husband's brother(See. देवृand देवर) W.

देव m. a fool , dolt L.

देव m. a child L.

देव m. a man following any partic. line or business L.

देव m. a spearman , lancer L.

देव m. emulation , wish to excel or overcome L.

देव m. sport , play L.

देव m. a sword Gal.

देव m. N. of men VP.

देव m. of a disciple of नागा-र्जुनMWB. 192

देव m. dimin. for देवदत्तPa1n2. 5-3 , 83 Va1rtt.4 Sch.

देव n. ( L. )an organ of sense Mun2d2Up. iii , 1 , 8 ; 2 , 7

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the name of the 6th Kalpa. M. २९०. 4.
(II)--with fourteen faces; born from the four- faced ब्रह्मा with different colours and sounds; from these were born १४ Manus. वा. २६. २७-30. Vi. I. 5. ३३-4.
(III)--one of विश्वामित्र's sons. वा. ९१. ९६.
(IV)--a son of अक्रूर and उग्रसेनी. वा. ९६. ११२.
(V)--a son of Devaka. वा. ९६. १२९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DEVA(S) : Gods or deities.

1) General information. From time immemorial belief in Devas has existed in every country and all religions have lauded their superior nature and power. It was the Hindus and the Buddhists who first applied the term ‘Deva’ to certain very subtle beings recognised in all religions. The Pārsi religion (zaratuṣṭra) has spoken about seven Devarājans and their attendants. ‘Ameṣ pentas’ is the actual term used for the Devarāja. The Christian reli- gion refers to nine sects of Devas like Srāfi, Kherubi, Dominion, Angel etc. Īslam refers to four chief Devas viz. Gabriel, the presiding Deva over revelations, Mik- hayel of protection, Asriyal of death and Israfin of resur- ruction. An important section of the Ṛgveda is Sūktas about Devās like Indra, Mitra, Varuṇa, Agni etc. In Yajñas etc. Devas occupy a very important place. The Kenopaniṣad states that the conceited and haughty Devas were taught a lesson by God. The subject matter of the Kaṭhopaniṣad is the advice given by Yama to Naciketas. The Muṇḍakopaniṣad says that the Devas, man and birds originated from God.(**. Tasmācca devāḥ bahudhā samprasūtāḥ sādhyāḥ manuṣyāḥ paśavo vayāṁsaḥ.**) There are references about Deva worship in the Smṛtis. The Purāṇas and Upapu- rāṇas contain scientific discussions, about the origin, work or functions, classes, etc. of Devas. The Mantra- śāstra and Tantraśāstra deal also about the various sects and class of Devas, their nature, and the worship to be offered to them etc.

2) Christian Devas, Satan and devils. Christian religious books commonly use the term Mālākhas for Devas. Greek mythology contains a story about the Mālākhas, who did not obey the orders of Jehovah and how He cursed them, turned them into devils and flung them into hell. And, in hell they organised a revolutionary party to fight Jehovah. Many leaders talked on the subject of how to take vengeance on Jehovah. It was nearabout this period that Jehovah created with the dust on earth Adam as his beloved son and settled him in the garden of Aden. God created from the ribs of Adam the woman called Eve, and they lived in Eden quite happily.

Satan and other leaders in hell decided that the greatest revenge that could be taken upon Jehovah was to create troubles for his dear son, Adam in Eden. Accordingly Satan went to Eden and made Adam and Eve eat the forbidden fruit with the result that Jehovah cursed and turned them into human beings and turned them out of Eden. Milton in his reputed poem Paradise Lost has told the above story in inimitable language.

3) Indian Devas. Most of the Indian Devas are the sons of Kaśyapa Prajāpati by Aditi, daughter of Dakṣa Prajā- pati. The total number of Devas is 33 crores. The Devas are divided into many classes or sections like Ādityas, Viśvadevatas, Vasus, Tuṣitas, Ābhāsvaras, Anilas, Mahā- rājikas, Sādhyas, Rudras, Vidyādharas, Pitṛdevas etc. There are further divisions like Apsaras, Virūpākṣas, Bhadras, Gandharvas, Kuṁbhāṇḍas, Rākṣasas, Nāgas, Aśvinīs, Kinnaras, Kiṁpuruṣas, Piśācas, Guhyakas, Siddhas, Cāraṇas, Matṛs, Kūśmāṇḍas, Bhūtas, Vetālas, etc. Yet another division is into Lokapālas, Lipikas etc. The Devas are classified with special reference to bhūtagaṇas like Pṛthvī etc. and are, therefore, referred to as Bhūdevatās, Agnidevatās, Vāyudevatās, etc. The presiding spirit of Bhūdevatās is Kubera, that of the Jaladevatās is Varuṇa, that of the Agnidevatās, Vāyu- bhagavān and that of the Ākāśadevatas, Indra. And, under them there are various sets of Devas in charge of different departments. Sādhyas, Vasus, Ādityas, Apsaras etc. are Ākāśadevas, Maruttas and Gandharvas, Vāyudevas. Yakṣas and Yakṣīs are servants of Kubera. Virūpākṣa, Bhadra etc. are Bhūdevas. Virūpākṣa supports the earth according to the Vālmīki Purāṇa. Those who protect nidhis (treasures) may also be considered Bhūmidevas.

There are 33 bosses or presiding spirits for the 33 crores of Devas. Dvādaśādityas (12) Ekādaśarudras (11) Aṣṭavasus (8) and Aśvinīdevas (2) are the 33 chiefs of Devas. Indra is the chief of all of them.

4) The term Deva. The word Deva means light and also play. Devas shine forth, they are also playful. Thus the name is quite apt for them. (See Grāma- devatā).


_______________________________
*2nd word in left half of page 207 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देव पु.
(दिव्+अच्) ईश्वर, देवता, बहु. प्रायः इनकी संख्या सीमित है (33, श.ब्रा. 5.1.2.13; 5.3.4.23); इनका विभाजन स्थान के आधार पर तीन प्रकार का है (द्युस्थानीय, वायुस्थानीय एवं पृथ्वीस्थानीय, श.ब्रा.6.5.3.3); ये मनुष्यों से विशिष्ट एवं पृथक् हैं (श.ब्रा. 7.3.1.1०); द्रष्टव्य-देवता।

"https://sa.wiktionary.org/w/index.php?title=देव&oldid=500333" इत्यस्माद् प्रतिप्राप्तम्