द्वाविंशति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वाविंशतिः, स्त्री, (द्व्यधिका विंशतिरिति । “द्व्यष्टनः संख्यायामबहुब्रीह्यशीत्योः ।” ६ । ३ । ४७ । इति आत्प्रत्ययः ।) द्व्यधिकविंशतिः । इति व्याकरणम् ॥ वाइश इति भाषा । (यथा, महाभारते । ७ । ४६ । १८ । “कर्णो द्वाविंशतिं भल्लान् कृतवर्म्मा चतुर्द्दश ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वा(द्वि)विंशति¦ स्त्री द्व्यधिका विंशतिः द्वौ च विंशतिश्च वाआत् बहुत्वेऽपि एकव॰। (वाइस)

१ द्व्यधिकविंशतिसंख्यायां

२ तत्संख्यायुते च
“कर्णो द्वाविंशतिं भल्लान्” भा॰द्रो॰

४७ अ॰ द्वा(द्विं)विंशतिः प्रमाणमस्य ठन्। द्वा(द्वि)विंशतिक तत्संख्यान्विते त्रि॰ पूरणे तमप्। द्वा(द्वि)विंशतितम द्वाविंशतिसंख्यापूरणे त्रि॰। एवंद्वा(द्वि)त्रिंशद्द्वा(द्वि)चत्वारिंशदादयोऽपितत्तत्संख्यायां[Page3811-a+ 38] तत्संख्यान्यिते स्त्री एकव॰ पूरणे ड तयपौ उन्नेयौ ठन्। एवं ड। द्वा(द्वि)त्रिंशादि तद्युते शतादौ त्रि॰ सा परिमाण-मस्यठन्। द्वा(द्वि)त्रिंशतिकादि तत्तत्संख्यापरिमाणके त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वाविंशति/ द्वा--विंशति f. ( द्वा-)22 S3Br. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=द्वाविंशति&oldid=500427" इत्यस्माद् प्रतिप्राप्तम्