द्विवचन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विवचन¦ न॰ द्वौ द्वित्वमुच्येते अनेन वच--करणे ल्युट् कर्मषष्ठ्या समासः। द्वित्वबोधके पा॰ परिभाषिते औभ्यामि-त्यादौ तस्थस्प्रभृतौ च।
“द्व्येकयोर्द्विवचनैकवचनेबहुषु बहुवचनमिति” पा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विवचन/ द्वि--वचन n. the dual and its endings Pa1n2. 1-4 , 102 etc.

"https://sa.wiktionary.org/w/index.php?title=द्विवचन&oldid=322003" इत्यस्माद् प्रतिप्राप्तम्