धर्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मन् [dharman], m. [धृ-मनिन्]

A preserver, maintainer, supporter. -n.

A religious rite.

Support, stay.

Religion, duty.

Law, custom.

A mode, manner.

Characteristic quality or mark.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मन् m. bearer , supporter , arranger RV.

धर्मन् m. N. of a son of बृहद्-राजand father of कृतं-जयVP.

धर्मन् n. (older than धर्मSee. , in later language mostly ifc. ; See. below) support , prop , hold RV. VS.

धर्मन् n. established order of things , steadfast decree (of a god , esp. of मित्र- वरुण) , any arrangement or disposition

धर्मन् n. will , pleasure

धर्मन् n. law , rule , duty

धर्मन् n. practice , custom , mode , manner( धर्मणा, मभिस्; मणस् परिin regular order , naturally ; स्वाय धर् मणेat one's own pleasure ; धर्मणिwith the permission of , अधि ध्against the will of [gen.]) RV. AV. VS.

धर्मन् n. ( esp. ifc. )nature , quality , characteristic mark or attribute S3Br. (See. अन्-उच्छित्ति-) MBh. (See. उञ्छ-[add.] , क्षत्र-, फल-, फेन.) Var. (See. दस्यु-[add.]) Kap. (See. चिद्-ध्[add.]) Ka1v. (See. विनाश-.).

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मन् न.
प्राथमिक सिद्घान्त, ऋ.वे.1.164.5०; ‘यज्ञेन यज्ञम् अयजन्त देवास्तानि धर्माणि प्रथमान्यासन्’; सा.वे. 1.429 पर आधृत एक साम का नाम, पञ्च.ब्रा.14.11.34.

"https://sa.wiktionary.org/w/index.php?title=धर्मन्&oldid=478774" इत्यस्माद् प्रतिप्राप्तम्