धूर्त्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूर्त्तम्, क्ली, (धूर्व्वतीति । धूर्व्व + “हसिमृग्रिति ।” उणां ३ । ८६ । इति तन् ।) विड्लवणम् । इति राजनिर्घण्टः ॥ लौहकिट्टम् । इति हेम- चन्द्रः । ३ । ४० ॥

धूर्त्तः, पुं, (धूर्व्वति हन्तीति । धूर्व्व + तन् ।) धुस्तूर- वृक्षः । इति मेदिनी । ते, २८ ॥ चोरकः । इति राजनिर्घण्टः ॥ (खण्डलवणम् । इति विश्वः । ते, २२ ॥)

धूर्त्तः, त्रि, (धूर्व्वति हिनस्तीति । धूर्व्व + “हसि- मृग्रिण्वामिदमिलूपूधूर्विभ्यस्तन् ।” उणां । ३ । ८६ । इति तन् ।) द्यूतकृत् । वञ्चकः । शेषस्य पर्य्यायः । मायी २ । इति हेमचन्द्रः । ३ । १४९ ॥ विटः ३ । इति मेदिनी । ते, २८ ॥ (यथा, महाभारते । ४ । ६ । १२ । “प्रिया हि धूर्त्ता मम देविनः सदा भवांश्च देवोपम ! राज्यमर्हति ॥” यथा च पञ्चतन्त्रे । ३ । ७३ । “नराणां नापितो धूर्त्तः पक्षिणां चैव वायसः । दंष्ट्रिणाञ्च शृगालश्च श्वेतभिक्षुस्तपस्विनाम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूर्त्त¦ पु॰ धूर्व--धूर--वा क्त उणा॰ तन् वा।

१ धूस्तूरवृक्षे(धूतुरा) अमरः

२ चोरकवृक्षे राजनि॰।

३ लौहकिट्टे न॰हेमच॰।

४ विड्लबणे न॰ राजनि॰ भावे क्त।

५ हिंसनेतदस्यास्ति अर्श॰ अच् उणा॰ तन् वा।

६ वञ्चके

७ माया-विनि

८ द्यूतकरे त्रि॰ हेमच॰।

८ शठनायके शठशब्दे तल्ल-क्षणं दृश्यम्
“सार्द्धं मनोरथशतैस्तव धूर्त्त! कान्ता सैवस्थिता मनसि कृत्रिमहावरम्या”।
“दृष्ट्वेकासनसंस्थितेप्रियतमे पश्चादुपेत्यादराद् एकस्या नयने पिधाय विहित-क्रीडानुबन्धच्छलः। ईषद्वक्रितकन्धरः सपुलकः प्रेम्णो-ल्लसन्मानसाम् अन्वर्हासलसत्कपोलफलकां धूर्त्तोऽपरांचुम्बति” सा॰ तत्र द्यूतकरे
“प्राप्ते नृपतिना भागे प्रसिद्धेधूर्त्तमण्डले” गृह्णीयाद्धूर्त्तकितवादितराद्दशकं शतम्” याज्ञ॰। वञ्चके
“नराणां नापितो धूर्त्तः पक्षिणां चैववायसः। दंष्ट्रिणां च शृगालस्तु श्वेतभिक्षुस्तपस्विनाम्” पञ्चत॰
“स्वर्णकारः स्वर्णबणिक् कायस्थश्च व्रजेश्वर!। नरेषु मध्ये ते धूर्त्ताः कृपाहीना महीतले। हृदयंक्षुरधाराभं तेषां च नास्ति सादरम्। शतेषु सज्जनःकोऽपि कायस्थो नेतरौ च तौ। सुबुद्धिः शिवभक्तश्चशास्त्रज्ञो धर्ममानसः। न विश्वसेत् तेषु तात। खात्म-कल्याणहेतवे” ब्रह्मवैवर्त्त जन्मख॰

८५ अ॰।
“प्रियाश्चधूर्त्ता मम सेविनः सदा” भा॰ वि॰

७ अ॰। धूर्त्तशब्देनजातिवाचकस्य समासे पीटायुवतीत्यादि पा॰ परनिपातेवकधूर्त्त शृगालधूर्त्त कठधूर्त्त इत्यादि शौण्डादि॰

७ त॰। अक्षधूर्त्तः। धुर्व कर्मणि क्त।

९ हिंसिते त्रि॰। [Page3904-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूर्त्त¦ mfn. (-र्त्तः-र्त्ता-र्त्तं)
1. Fraudulent, crafty, dishonest, knavish; &c.
2. Mischievous, injurious. m. (-र्त्तः)
1. A gamestar.
2. A rogue, a cheat.
3. Thorn apple, (Dhutura.) n. (-र्त्तं)
1. Rust or iron filings.
2. Black salt. E. धुर्व्व to injure, Una4di affix तन्, deriv. irr. धूर वा क्त |

"https://sa.wiktionary.org/w/index.php?title=धूर्त्त&oldid=333997" इत्यस्माद् प्रतिप्राप्तम्