नक्षत्रम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नक्षत्रम्
  • तारा, तारका, नक्षत्रं, ज्योतिस्, उडुः, ॠक्षम्।

नामः[सम्पाद्यताम्]

  • नक्षत्रं नाम तारः।

तारः,उडु, 27 नक्षत्राणि (अश्वनी, भरण्यः,कृत्तिका,रोहिणी,मृगशीर्षा, आर्द्रा, पुनर्वसु, पुष्य, आश्लेषा, मघा, पूर्वफाल्गुनी, उत्तरफाल्गुनी, हस्त, चित्र, स्वाति, विशाक, अनुराध, ज्येष्टा, मूल, पूर्वाषाढा, उत्तरषाढा, श्रवण, धनिष्ठा, शतभिषा, पूर्वाभाद्रा, उत्तराभाद्रा, रेवति।)

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रम्, क्ली, (नक्षति शोभां गच्छति स्थानात् स्थानान्तरं गच्छति वा । नक्ष गतौ + “अमि- “जन्माधाने निधनभे प्रत्यरौ च विपत्करे । यदि व्याधिः समुत्पन्नः क्लेशाय मरणाय वा ॥ कृत्तिकासु यदा व्याधिर्नृणाञ्च प्रतिपद्यते । नवरात्रं भवेत् पीडा त्रिरात्रं रोहिणीषु च ॥ मृगशीर्षे पञ्चरात्रमार्द्रायां मुच्यतेऽसुभिः ॥ पुनर्व्वसौ तथा पुष्ये सप्तरात्रं विधीयते । नवरात्रं तथाश्लेषे मासमेकं मघासु च ॥ द्बौ मासौ पूर्ब्बफल्गुन्यामुत्तरासु त्रिपञ्चकम् । हस्तेषु सप्तमे मोक्षश्चित्रायामर्द्धमासकम् ॥ मासद्बयं तथा स्वात्यां विशाखे दिनविंशतिम् । मैत्रे चैव दशाहानि ज्येष्ठायामर्द्धमासकम् ॥ मूले न जायते मोक्षः पूर्ब्बाषाढे त्रिपञ्चकम् । उत्तरा दिनविंशत्या श्रवणे द्वौ च मासकौ ॥ धनिष्ठायामर्द्धमासं वारुण्याञ्च दशाहकम् । न च भाद्रपदे मोक्ष उत्तरासु त्रिपञ्चकम् ॥ रेवत्यां दिनविंशत्या चाहोरात्रं तथाश्विनी । प्राणैर्व्विमुच्यते नित्यं भरण्यां नात्र संशयः ॥ कौशिकेन सदादिष्टा नक्षत्रव्याधिसम्भवाः । नक्षत्रे प्रतिकर्त्तव्यं नक्षत्रपथजानता ॥” नक्षत्रचतुर्भागबोधकानि चत्वारि नामाद्यक्ष- राणि यथा । अ इ उ ए ३ । ओ व वि वु ४ । वे वो क कि ५ । कु घ ङ छ ६ । के को ह हि ७ । हु हे हो ड ८ । डि डु डे डो ९ । म मि मु मे १० । मो ट टि टु ११ । टे टो प पि १२ । पु ष ण ठ १३ । पे पो र रि १४ । रु रे रो त १५ । ति तु ते तो १६ । न नि नु ने १७ । नो य यि यु १८ । ये यो भ भि १९ । भु ध फ ढ २० । भे भो ज जि २१ । जु जे जो ख । ० अभिजित् । खि खु खे खो २२ । ग गि गु गे २३ । गो श शि शु २४ । शे शो द दि २५ । दु थ झ ञ २६ । दे दो च चि २७ । चु चे चो ल १ । लि लु ले लो २ । ऋ ऌ युक्त- श्चाकारयुक्तेन ज्ञेयः । ह्नस्वेन दीर्घो ज्ञेयः । तालव्यशकारेण दन्त्यसकारो ज्ञेयः ।” इति ज्योतिस्तत्त्वम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रम् [nakṣatram], [न क्षरति; cf. Uṇ.3.15 also]

A star in general.

A constellation, an asterism in the moon's path, lunar mansion; नक्षत्राणामहं शशी Bg.1.21. नक्षत्र- ताराग्रहसंकुलापि R.6.22; (they are twenty-seven).

A pearl.

A necklace of 27 pearls. -Comp. -ईशः, -ईश्वरः, -नाथः, -पः, -पतिः, -राजः the moon; R.6.66. -उपजीविन् an astrologer. -कान्तिविस्तारः the white Yāvanāla flower.

चक्रम् the sphere of the fixed stars.

the lunar asterisms taken collectively.-जातम् birth when the moon is in a particular Nakṣatra. -दर्शः an astronomer or astrologer.

नेमिः the moon.

the pole-star.

an epithet of Viṣṇu. (-मिः f.) Revatī, the last asterism. -पथः the starry sky. -पाठकः an astrologer.

पुरुषः (in astr.) the figure of a man's body on the limbs of which are shown the various asterisms. -भोगः the diurnal period of a Nakṣatra; भभोगो$ष्टशती लिप्ता Sūrya-siddhānta.

माला a group of stars.

a necklace of twenty-seven pearls; 'सैव नक्षत्रमाला स्यात् सप्तविंशतिमौक्तिकैः' Ak.; Śi.18.35; नक्षत्रमालाभरणमिव मदनद्विपस्य; K.; Kau. A.2. 11.

the table of the asterisms in the moon's path.

a kind of neck-ornament of elephants; अनङ्गवारण- शिरोनक्षत्रमालायमानेन मेखलादाम्ना K.11. -मालिनी N. of a flowering creeper (Mar. जाई). -योगः the conjunction of the moon with the lunar mansions. -लोकः the starry region, the firmament. -वर्त्मन् n. the sky. -विद्या astronomy or astrology; Ch. Up.7.1.2. -वृष्टिः f. shooting of falling stars. -साधनम् calculation for the fixation of auspicious periods of Nakṣatras. -सूचकः a bad astrologer; तिथ्युत्पत्तिं न जानन्ति ग्रहाणां नैव साधनम् । परवाक्येन वर्तन्ते ते वै नक्षत्रसूचकाः ॥ or अविदित्वैव यः शास्त्रं दैवज्ञत्वं प्रपद्यते । स पङ्क्तिदूषकः पापो ज्ञेयो नक्षत्रसूचकः ॥ Bṛi. S.2.17,18.

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रम्&oldid=506745" इत्यस्माद् प्रतिप्राप्तम्