नतिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नतिः, स्त्री, (नम + भावे क्तिन् ।) नमनम् । नम्रता । यथा, -- “नीतिर्भूमिभुजां नतिर्गुणवतां ह्रीरङ्गनानां धृति- र्दम्प्यत्योः शिशवो गृहस्य कविता बुद्धेः प्रसादो गिराम् । लावण्यं वपुषः स्मृतिः सुमनसः शान्तिर्द्बिजस्य क्षमा शक्तस्य द्रविणं गृहाश्रमवतां स्वास्थं सतां मण्ड- नम् ॥” इति नवरत्नम् ॥ (नतिलक्षणादिकन्तु नमस्कारशब्दे द्रष्टव्यम् ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नतिः [natiḥ], [नम्-भावे-क्तिन्]

Bending, stooping, bowing.

Curvature, crookedness.

Bending the body in salutation, a bow, courtesy; त्रिकोणमथ षट्कोणमर्धचन्द्रं प्रदक्षिणम् । दण्डमष्टाङ्गमुग्रं च सप्तधा नतिलक्षणम् ॥ Kālikā P.

Parallax in latitude (in astronomy).

The change of a dental to a lingual letter.

"https://sa.wiktionary.org/w/index.php?title=नतिः&oldid=340430" इत्यस्माद् प्रतिप्राप्तम्