नाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नादः, पुं, (नद शब्दे + भावे घञ् ।) शब्दः । इत्यमरः । १ । ७ । २३ ॥ (यथा, हरिवंशे । २३५ । ५६ । “विभान्ति ते देववराः ससाध्याः प्रध्मातशङ्खस्वनसिंहनादाः ॥”) अर्द्धचन्द्राकृतिवर्णः । स चानुस्वारवदुच्चार्य्यः । यथा अर्द्धचन्द्रोऽनुस्वारः । इति भुवनेश्वरीमन्त्रे कृष्णानन्दः ॥ तत्पर्य्यायः । अर्द्धेन्दुः २ अर्द्ध- मात्रा ३ कलाराशी ४ सदाशिवः ५ अनुच्चार्य्या ६ तुरीया ७ विश्वमातृकला ८ परा ९ । इति बीजवर्णाभिधानम् ॥ ब्रह्मस्वरूपघोषविशेषः । यथा, -- पुत्त्रः । न्यायतत्त्वयोगरहस्ययोः प्रणेता । अस्य वासस्थानं दाक्षिणात्यप्रदेशः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाद पुं।

शब्दः

समानार्थक:शब्द,निनाद,निनद,ध्वनि,ध्वान,रव,स्वन,स्वान,निर्घोष,निर्ह्राद,नाद,निस्वान,निस्वन,आरव,आराव,संराव,विराव,रण,प्रत्यय,तुमुल,घोष

1।6।23।1।4

स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः। आरवारावसंरावविरावा अथ मर्मरः॥

 : मेघध्वनिः, वज्रध्वनिः, अपशब्दः, उदात्तस्वरः, प्रीतिविशेषजनितमुखकण्ठादिशब्दः, शोकादिना_विकृतध्वनिः, रतिसमयकूजितम्, वस्त्रपर्णध्वनिः, भूषणध्वनिः, वीणादिध्वनिः, बहुभिः_कृतः_महाध्वनिः, पक्षिशब्दः, प्रतिध्वनिः, सूक्ष्मध्वनिः, अव्यक्तमधुरध्वनिः, गम्भीरध्वनिः, अत्युच्चध्वनिः, गीतवाद्यलयसाम्यध्वनिः, नीचां_प्रत्याह्वानः, चेडीं_प्रत्याह्वानः, सखीं_प्रत्याह्वानः, अश्वशब्दः, धनुषः_शब्दः, काकादिवद्रूक्षस्वरः, कृतशब्दः, ग्रामशब्दादिः, हस्तिगर्जनम्

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाद¦ पु॰ नद--घञ्।

१ शब्दे अमरः।

२ अनुस्वारवदुचार्य्येअर्द्धचन्द्राकृतिवर्णभेदे

३ ब्रह्मस्वरूपघोषभेदे वर्णविशेष-व्यञ्जके वाह्यप्रयत्नभेदे
“कण्टमन्ये तु घोषाः स्युः संवृतानादमागिनः” पा॰ शिक्षा
“सच्चिदानन्दविभवात् सकलात्षरमेश्वरात्। आसीच्छक्तिस्ततो नादस्तस्माद्विन्दुसमु-[Page4030-b+ 38] द्भवः। नादो विन्दुश्च वीजञ्च सएव त्रिविधो मतः। भिद्यमानात् पराद्विन्दोरुभयात्मारवोऽभवत्। स रवःश्रुतिसम्पन्नः शब्द ब्रह्माऽभवत् परम्” शार॰ ति॰।
“तत्रसत्वप्रविष्टा चित् शक्तिशब्दवाच्या परमाकाशावस्था सैवसत्वप्रविष्टा रजोऽनुविद्धा नादशब्दवाच्या अव्यक्तावस्था” पदार्थदर्शः।
“नाभेरूर्द्धं हृदि स्थानान् मारुतः प्राण-संज्ञकः। नदति ब्रह्मरन्ध्रन्ते तेन नादः प्रकीर्त्तितः”
“आकाशाग्निमरुज्जातो नाभेरूर्द्ध्वं समुच्चरन्। मुखेऽ-तिव्यक्तमायाति यः स नाद इतीरितः। स च प्राणि-भवोऽप्राणिभवश्चोभयसम्भवः। आद्यः कायभवो वीणा-दिभवस्तु द्वितीयकः। तृतीयोऽपि च वंशादिभव इत्थंत्रिधा मतः। यदुक्तं ब्रह्मणः स्थानं व्रह्मग्रन्थिश्च योमतः। तन्मध्ये संस्थितः प्राणः प्राणाद्वह्निसमुद्भवः। वह्निमारुतसंयोगान्नादः समुपजायते। न नादेन विनागीतं न नादेन विना स्वरः। न नादेन विना रागस्त-स्मान्नादात्मकं जगत्। न नादेन विना ज्ञानं न नादेनविना शिवः। नादं रूपं परं ज्योतिर्नादरूपी परंहरिः” सङ्गीतदा॰

५ स्तीतरि निघण्टुः।

६ शब्दाभि-व्यञ्जके कर्णशष्कुलीसंयोगविभागे शवरस्वामी
“नाद-वृद्धिपरा” जै॰

१ ।

१ ।

१७ सू॰
“यच्चैतत् बहुभिर्भेरीभाध-मद्भिः शब्दमुच्चारयद्भिर्महान् शब्दः उपलभ्यते। तेनप्रतिपुरुषं शब्दावयवप्रचय इति गम्यते नैवं निरवयवो-हि शब्दः अवयवभेदानवगमात् निरवयवत्वाच्च मह-त्त्वानुपपत्तिः अतो न वर्द्धते शब्दः। कर्णशष्कुली-मण्डलस्य सर्वां नेमिं व्याप्नुवद्भिः संयोगविभागैर्नैरन्त-र्येण अनेकशोग्रहणात् महान् इव अवयववान्इवोपलभ्यते, संयोगविभागाः नैरन्तर्य्येण क्रियमाणाःशब्दमभिव्यञ्जयन्तो नादशब्दवाच्याः। तेन नादस्यैषकवृद्धिः न शब्दस्येति” शवरभा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाद¦ m. (-दः)
1. Sound in general.
2. A semicircle, used especially as an abbreviation or hieroglyphic in mystical works. E. नद् to sound, affix घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नादः [nādḥ], [नद्-घञ्]

A loud roar, cry, shout, sounding, roaring; सिंहनादः, घन˚ &c.

A sound in general; Māl.5.2; न नादेन विना गीतं न नादेन विना स्वरः । न नादेन विना रागस्तस्मान्नादात्मकं जगत् ॥ Saṅgītadāmodara.

(In Yoga phil.) The nasal sound represented by a semicircle.

One who praises. -Comp. -मुद्रा f. A kind of Tāntrika Mudrā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाद m. ( नद्)a loud sound , roaring , bellowing , crying RV. etc.

नाद m. any sound or tone Pra1t. R. etc. (= शब्दL. )

नाद m. (in the योग) the nasal sound represented by a semicircle and used as an abbreviation in mystical words BhP.

नाद m. a praiser(= स्तोतृ) Naigh. iii , 16.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a sage of the चाक्षुष epoch. M. 9. २२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NĀDA : See under Pāṭṭu.


_______________________________
*2nd word in left half of page 513 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=नाद&oldid=500602" इत्यस्माद् प्रतिप्राप्तम्