नाम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाम, व्य, (नामयतीति नाम्यतेऽनेन वा । नम + णिच् + बाहुलकात् डः ।) प्राकाश्यम् । सम्भावना । क्रोधः । उपगमः । कुत्सनम् । इत्यमरः । ३ । ३ । २५० ॥ प्रकाश्ये यथा । हिमालयो नाम नगाधि- राजः । हिमालयः प्रकाशोऽतिप्रसिद्ध इत्यर्थः ॥ सम्भाव्ये सम्भावनानाम् इह नाम सीता भवि- ष्यति ॥ क्रोधे ममापि नाम दशाननस्य परैरभि- भवः ॥ उपगमः सासूयोऽङ्गीकारः एवं नामास्तु ॥ कुत्सने को नामायं सवितुरुदये स्वापमेवं विधत्ते ॥ विस्मये च । अन्धो नाम गिरिमारो- हति ॥” इति तट्टीकायां भरतः ॥ स्मरणम् । विकल्पः । इति मेदिनी । मे, ५३ ॥

नाम, [न्] क्ली, म्नायते अभ्यस्यते यत् तत् । (म्ना अभ्यासे + “नामन् सोमन् व्योमन्निति ।” उणां ४ । १५० । इति मनिन्प्रत्ययेन निपात- नात् साधुः ।) संज्ञा । तत्पर्य्यायः । आख्या २ आह्वा २ अभिधानम् ४ नामधेयम् ५ । इत्य- प्तरः । १ । ६ । ८ ॥ आह्वानम् ६ लक्षणम् ७ व्यप- देशः ८ आह्वयः ९ संज्ञा १० गोत्रम् ११ अभिख्या १२ । इति शब्दरत्नावली ॥ लिङ्गम् । तच्च स्यादिविमक्यर्हः शब्दः । तत्तु पञ्चविधं यथा, -- “उणाद्यन्तं कृदन्तञ्च तद्धितान्तं समासजम् । शब्दानुकरणञ्चैव नाम पञ्चविधं स्मृतम् ॥” इति गोयीचन्द्रः ॥ अवक्तव्यनामानि यथा, -- “आत्मनाम गुरोर्नाम नामानि कृपणस्य च । प्राणान्तेऽपि न वक्तव्यं ज्येष्ठपुत्त्रकलत्रयोः ॥” इति कर्म्मलोचनम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाम¦ अव्य॰ नाम्यते नामि--ड।

१ कोपे

२ उपगमे

३ प्राकाश्ये

४ सम्मावनायां

५ कुत्सने च अमरः। ( तत्र कोपे
“ममापि नाम दशाननस्य परैरभिभवः”। उपगमः सासूयोऽङ्गीकारः
“एवं नामास्तु”। प्राकाश्ये
“हिमालयो नाम नगाधिराजः”। हिमालयः प्रका-श्येनातिप्रसिद्ध इत्यर्थः। सम्भावनायां
“इह नाम सीताभविष्यति”। कुत्सने
“कोनामायं सवितुरुदये स्वापमेवंविधत्ते”। तट्टोकायां मरतः।

५ विस्मये

६ स्मरणे

७ विकल्पेच भेदि॰। विस्मये
“अन्धोनाम गिरिमारोहति”।

८ अलीके च
“अहञ्च मीतोनामावप्लुतः” दशकु॰। मिथ्याभीत इत्यर्थः। [Page4039-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाम¦ ind. A particle implying.
1. Certainty.
2. Possibility.
3. Anger.
4. Reproach.
5. Consent, promise.
6. Recollection.
7. Surprise.
8. Pretence, &c. as हिमालयो नाम नगाधिपः Hima4laya, evidently the king of mountains, इह नाम सीता भविष्यति SITA4 will perhaps be here, &c. E. णम् to call or address, affix ड। deriv. irr. नाम्यते नामि-ड |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाम [nāma], ind. A particle used in the following senses:

Named, called, by name; हिमालयो नाम नगाधिराजः Ku. 1.1; तन्नन्दिनीं सुवृत्तां नाम Dk.7.

Indeed, certainly, truly, forsooth, verily, to be sure; मया नाम जितम् V.2. 17.; विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम Ś.1; आश्वासितस्य मम नाम V.5.16 'when I was just consoled'; तन्नाम निष्ठुराः पुरुषाः Mk.5.32 'that means men are cruel'.

Probably, perhaps; oft. with मा' अये पदशब्द इव मा नाम रक्षिणः Mk.3 'herhaps (but I hope not) that of guards'; मा नाम अकार्यं कुर्यात् Mk.4.

possibility; तवैव नामास्त्रगतिः Ku.3.19; त्वया नाम मुनिर्विमान्यः Ś.5.2 'is it possible &c.' (implying censure); frequently used with अपि in the sense of 'I wish', 'would that', 'is it likely that &c.'; see under अपि

A feigned or pretended action, pretence (अलीक); कार्न्तान्तिको नाम भूत्वा Dk.13; so भीतो नामावप्लुत्य 14 'as if afraid', परिश्रमं नाम विनीय च क्षणम् Ku.5.32.

(With imperatives) Granted, though, it may be, well, it may be; तद् भवतु नाम शोकावेगाय K.328; अतनुषु विभवेषु ज्ञातयः सन्तु नाम &Sacute.5.8; Bh.1.16; एवं नामास्तु 'be it so, if you like'; करोतु नाम नीतिज्ञो व्यवसायमितस्ततः H.2.14 'though he may exert himself'; Māl.1.7.

Anger or censure; ममापि नाम दशाननस्य परैः परिभवः G. M.; (the sentence may imply 'censure' also किं नाम विस्फुरन्ति शस्त्राणि U.4; ममापि नाम सत्त्वैरभिभूयन्ते गृहाः Ś.6.

Wonder; आश्चर्यमन्धो नाम पुत्रं द्रक्ष्यति Sk.

Recollection. नाम is often used with the interrogative pronoun and its derivatives कथम्, कदा &c. in the sense of 'possibly', 'indeed', 'I should like to know'; अयि कथं नामैतत् U.6; R.16.82; Bh.2.44; H.1.14; को नाम राज्ञां प्रियः Pt.1.146; को नाम पाकाभिमुखस्य जन्तुर्द्वाराणि दैवस्य पिधातुमीष्टे U.7.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाम ind. ( acc. of नामन्)by name i.e. named , called RV. etc. etc. (also with नामतस्and नाम्ना)

नाम ind. indeed , certainly , really , of course ib.

नाम ind. quasi , only in appearance Ja1takam.

नाम ind. however , nevertheless ib.

नाम ind. after an interr. = then , pray e.g. किं न्, कथं न्, कदा-nnevertheless , what then? pray , what? etc. MBh. Ka1v. etc.

नाम ind. after an Impv. = may it be so , no matter e.g. S3ak. v , 8

नाम ind. अपि न्at the beginning of a sentence = perhaps , I dare say , e.g. अप्य् एष नाम फलम् इच्छति, this man wants perhaps a reward Mr2icch. viii , 25

नाम ind. with Pot. often = would that e.g. अपि नामई-वं स्यात्, would that it were so Vikr. v , 19/20

नाम ind. opp. to मा न्with Pot. would that not , I should think not , e.g. मा नाम अकास्यं कुर्यात्, I hope he will not do something wrong Mr2icch. iii , 26.

नाम in comp. for नामन्See. (sometimes ifc. as in सत्य-See. )

"https://sa.wiktionary.org/w/index.php?title=नाम&oldid=500610" इत्यस्माद् प्रतिप्राप्तम्