नाय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नायः, पुं, (नीयतेऽनेनेति । नी + “श्रिणीभुवो ऽनुपसर्गे ।” ३ । ३ । २४ । इति करणे घञ् ।) नयः । नीतिः । इत्यमरः । ३ । २ । ९ ॥ (यथा, भट्टिः । ७ । ३६ । “यात यूयं यमश्रायं दिशं नायेन दक्षिणाम् ॥” नी + भावे घञ् ।) प्रापणम् । इति नीधातु- दर्शनात् ॥ (नयति प्रापयतीति । नी + “दुन्योर- नुपसर्गे ।” ३ । १ । १४२ । इति णः । उपायः । यथा, भट्टिः । ६ । ८२ । “नायः कोऽत्र स येन स्यां वताहं विगतज्वरः ॥” नेतरि, त्रि । यथा, ऋग्वेदे । ६ । २४ । १० । “सचस्व नायमवसे अभीक इतो वा तमिन्द्र पाहि रिषः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाय पुं।

नीतिः

समानार्थक:अभ्रेष,न्याय,कल्प,देशरूप,समञ्जस,नय,नाय,धर्म

3।2।9।1।4

ओषः प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ। स्फातिर्वृद्धौ प्रथाख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाय¦ त्रि॰ नी--कर्त्तरि ण।

१ नेतरि

२ उपाये
“नायः कोऽत्रस येव स्यां वताहं वि{??}तज्वरः” भट्टिः। भावे घञ्।

३ नीतौ नयने पु॰
“यात यूयं यमश्रायं दिशं नायेनदक्षिणाम्” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाय¦ m. (-यः)
1. Guiding, directing, (morally or physically.)
2. Policy.
3. Obtaining.
4. Means, expedient. E. णी to guide, &c. affix ण or घञ्; also with अच् affix नय।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नायः [nāyḥ], [नी-कर्तरि ण]

A leader, guide.

Guiding, directing.

Policy, prudence; यात यूयं यमश्रायं दिशं नायेन दक्षिणाम् Bk.7.36.

Means, expedient; नायः को$त्र स येन स्यां बताहं विगतज्वरः Bk.6.82.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाय m. ( नी)a leader , guide RV. vi , 24 , 10 ; 46 , 11 (proper N. Sa1y. ; See. अश्व-, गो-)

नाय m. guidance , direction L.

नाय m. policy , means , expedient Bhat2t2. Sch.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nāya in two passages of the Rigveda[१] is, according to the St. Petersburg Dictionary, probably a proper name. Sāyaṇa takes the word to mean ‘leader,’ while Pischel[२] considers it a gerund with passive sense.

  1. vi. 24, 10;
    46, 11.
  2. Vedische Studien, 1, 41. For other explanations, see Oldenberg, ṚgvedaNoten, 1, 123, 370.
"https://sa.wiktionary.org/w/index.php?title=नाय&oldid=473771" इत्यस्माद् प्रतिप्राप्तम्