नासिका

विकिशब्दकोशः तः
मनुष्यस्य नासिका

संस्कृतम्[सम्पाद्यताम्]

  • नासिका, नासा, गन्धज्ञा, गन्धनालिका, गन्धवहा, गन्धवाहा, घोणा, घ्राति, तनुभस्त्रा, नस्या, विघूणिका, संचारिका, संघाटिका, शिप्रा, शुकनासिका, सिङ्घिणी।

नामम्[सम्पाद्यताम्]

  • नासिका नाम शरीरस्य किञ्चन अङ्गम् अस्ति। नासिका पञ्चेन्द्रियेषु अन्यतमा अस्ति। सर्वविधं गन्धम् अपि नासिकया एव जिघ्रामः । नासिकाः बहुविधाः भवन्ति। नासिका एषा वदने भवति। इयं नासिका इन्द्रियेषु अन्यतमा अस्ति। एषा घ्राणेन्द्रियम् इति उच्यते।

अनुवादः[सम्पाद्यताम्]

॑॑॑॑॑

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासिका, स्त्री, (नासते शब्दायते इति । नास शब्दे + “ण्वुल्तृचौ ।” ३ । १ । १३३ । इति ण्वुल् । टापि अत इत्वम् ।) घ्राणेन्द्रियम् । नाक् इति भाषा । तत्पर्य्यायः । घ्राणम् २ गन्धवहा ३ घोणा ४ नासा ५ । इत्यमरः । २ । ६ । ८९ ॥ शिङ्घिणी ६ । इति राजनिर्घण्टः ॥ नासिक्यम् ७ नस्या ८ गन्धनाली ९ गन्धवन्धा १० नक्रा ११ । इति शब्दरत्नावली ॥ (यथा, मनुः । २ । ९० । “श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी । पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता ॥”) तस्याः शब्दो घोत्कारः । यथा, -- “शयानं रावणं दृष्ट्वा तल्पे महति वानरः । नासायूथैस्तु घोत्कारैर्विशद्भिर्वायुसेवकैः ॥” इति नारसिंहे ४५ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासिका स्त्री।

नासिका

समानार्थक:घ्राण,गन्धवहा,घोणा,नासा,नासिका

2।6।89।2।5

वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्. क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासिका¦ स्त्री नास--शब्दे ण्वुल्।

१ घ्राणेन्द्रिये

२ तदाधार-गोलके नासाशब्दार्थे। अस्य शसादौ भत्वे च नसा-देशः। नसः नसा नोभ्याम् नस्यमित्यादि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासिका¦ f. (-का)
1. The nose.
2. The upper timber, or nose as it were, of a door.
3. A name of the nymph AS4Hwini. E. नासा as above, affix कन् fem. form. or नास शब्दे ण्वुल् | The same as नासा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासिका [nāsikā], [नास्-ण्वुल्]

The nose; see नासा.

Any nose-shaped object.

The trunk of an elephant.

The upper timber of a door.

A projection.

An epithet of the nymph Aśvinī. -Comp. -मलः the mucus of the nose.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासिका f. a nostril

नासिका f. (older du. )the nose RV. etc. , etc. ( ifc. f( आor ई). Pa1n2. 4-1 , 55 )

नासिका f. the proboscis of an elephant BhP.

नासिका f. = नासा-दारुL.

नासिका f. N. of अश्विनी(mother of the two अश्विन्s) L.

"https://sa.wiktionary.org/w/index.php?title=नासिका&oldid=500628" इत्यस्माद् प्रतिप्राप्तम्