नियति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियतिः, स्त्री, (नियम्यते आत्मा अनयेति । नि + यम + करणे क्तिन् ।) भाग्यम् । दैवम् । इत्य- मरः । १ । ४ । २८ ॥ (यथा, माघे । ४ । ३४ । “आसादितस्य तमसा नियतेर्नियोगा- दाकाङ्क्षतः पुनरपक्रमणेन कालम् ॥”) नियमः । इति मेदिनी । ते, १२० ॥ (चतु- र्द्दशधारिणीदेवयोषिद्गणानामन्यतमा । इति वह्निपुराणे गणभेदनामाध्यायः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियति स्त्री।

प्राक्तनशुभाशुभकर्मः

समानार्थक:दैव,दिष्ट,भागधेय,भाग्य,नियति,विधि,कृतान्त,अनय

1।4।28।1।5

दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः। हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्.।

अवयव : पापम्,शुभम्

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियति¦ स्त्री नियम्यतेऽनया नि + यम--करणे क्तिन्।

१ भाग्येदैवे अमरः
“नियतिं लोक इवानुरुध्यते” किरा॰।
“आसादितस्य तमसा नियतेर्नियोगात्” माघः
“निय-तिकृतनियमरहिताम्” काव्यप्र॰।

२ ईश्वरेच्छाभेदे अवि-द्यायाम्।
“महामायेत्यविद्येति नियतिर्मोहनीतिच। प्रकृतिर्वासनेत्येव तवेच्छाऽनन्त! चोच्यते” पुराणा-न्तरम्। करणे क्तिच् ङीप्। दुर्मायां देव्यां स्त्री
“ऋतिःसंस्मरणाद्देवी नियती च नियामतः” देवीपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियति¦ f. (-तिः)
1. Destiny, luck, good or bad fortune.
2. A religious duty or obligation.
3. Self-command, self-restraint.
4. A name of DURGA
4.
5. Abidya4, or the will of god E. नि before, यम् to re- frain, affix करणे क्तिन् or क्तिच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियतिः [niyatiḥ], f.

Restraint, restriction.

Destiny, fate, luck, fortune (good or bad); (sometimes personified as a goddess, the sister of Āyati, both being daughters of Meru and wives of Dhātṛi and Vidhātṛi); नियति- बलान्नु Dk.; नियतेर्नियोगात् Śi.4.34; Ki.2.12;4.21.

A religious duty or obligation; नियतिः कारणं लोके नियतिः कर्मसाधनम् । नियतिः सर्वभूतानां नियोगोष्बिह कारणम् ॥ Rām.4.25. 4.

Self-command, self-restraint.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियति/ नि- f. the fixed order of things , necessity , destiny , fate S3a1n3khBr. S3vetUp. MBh. etc. (sometimes personified as a goddess , नियतिand आयतिbeing regarded as daughters of मेरुand wives of धातृand विधातृBhP. VP. )

नियति/ नि- f. restraint , restriction

नियति/ नि- f. religious duty or obligation

नियति/ नि- f. self-command , self-restraint L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NIYATI : A daughter called Lakṣmī and two sons called Dhātā and Vidhātā were born to maharṣi Bhṛgu of his wife Khyāti. Dhatā and Vidhātā married Āyati and Niyati, daughters of Meru. A son named Prāṇa was born to Vidhātā, and this Prāṇa became father of Mṛk- aṇḍu and grandfather of Mārkaṇḍeya. (Viṣṇu Purāṇa, Part 1, Chapter 10).

Niyati after her death became a Devī, and she conti- nues to worship Brahmā in his court. (Sabhā Parva, Chapter 11, Verse 43).


_______________________________
*9th word in left half of page 543 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=नियति&oldid=500661" इत्यस्माद् प्रतिप्राप्तम्