पञ्चदशः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चदशः, त्रि, पञ्चदशानां पूरणः । (पूरणे डट् । पञ्चाधिका दश यत्र वा ।) पोनेर इत्यादि भाषा । तत्संख्यामात्रवाचित्वे नान्तबहुवच- नान्तोऽयम् । इति व्याकरणम् ॥ तद्वाचकशब्दः । (यथा, अथर्व्ववेदे । ११ । १ । १९ । “पितामहाः पितरः प्रजोपजाहं पक्त्वा पञ्चदशस्ते अस्मि ॥”) तिथिः । इति कविकल्पलता ॥

"https://sa.wiktionary.org/w/index.php?title=पञ्चदशः&oldid=146063" इत्यस्माद् प्रतिप्राप्तम्