पट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पट, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) पटति । इति दुर्गादासः ॥

पट, क त्विषि । इति कविकल्पद्रुमः ॥ (चुरां-परं- अकं-सेट् ।) क, पाटयति । त्विषि दीप्तौ । इति दुर्गादासः ॥

पट, त् कवेष्टने । इति कविकल्पद्रुमः ॥ (अदन्त- चुरां-परं-सकं-सेट् ।) ग्रन्थने । इत्यन्ये । पट- यति मालां मालिकः । इति दुर्गादासः ॥

पटम्, क्ली, (पटतीति । पट् + पचाद्यच् ।) छदिः । चालम् । इति पटलशब्दटीकायां भरतः ॥

पटः, पुं, क्ली, (पटयत्यनेन । पट वेष्टने घञर्थे कः ।) शोभनवस्त्रम् । तत्पर्य्यायः । सुचेलकः २ । इत्यमरः । २ । ६ । ११६ ॥ (यथा, पञ्चदशी । ६ । २ । “यथा धौतो घट्टितश्च लाञ्छितो रञ्जितः पटः । चिदन्तर्यामिसूत्राणि विराट् चात्मा तथर्य्यते ॥”) चित्रपटः । इति मेदिनी ॥ तस्य लक्षणं यथा, -- “पटस्य लक्षणं वक्ष्ये यथा सिध्यन्ति साधकाः । ग्रन्थिकेशविहीने तु अजीर्णे समतन्तुके ॥ अस्फाटिते अच्छिद्रे तु स्थलेनैव समालिखेत् । योगिनी रूपिणी कार्य्या जयाद्यैः परिवारिता ॥ वृद्धेन च भवेद्बृद्धो व्याधिते व्याधितो भवेत् । कुरूपेण कुरूपस्तु मूर्खेण तु न पूज्यते ॥ लेखकस्य तु यद्रूपं चित्रे भवति तादृशम् ॥” इति देवीपुराणम् ॥

पटः, पुं, पियालवृक्षः । इति मेदिनी ॥ पुरस्कृतः । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पट पुं-नपुं।

शोभनवस्त्रम्

समानार्थक:सुचेलक,पट

2।6।116।1।2

सुचेलकः पटोऽस्त्री स्याद्वराशिः स्थूलशाटकः। निचोलः प्रच्छदपटः समौ रल्लककम्बलौ॥

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पट¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। पटति। अपाटीत् अपटीत्। पपाट पेटतुः। उद् + णिच्। उन्मूलने उत्पाटयति।

पट¦ दीप्तौ चु॰ उभ॰ अक॰ सेट्। पाटयति ते अपीपटत् त। अव--छेदने सक॰। अवपाटयति छिनत्तीत्यर्थः।

पट¦ वेष्टने अद॰ चु॰ उभ॰ सक॰ सेट्। पटयति ते अपपटत् त

पट¦ पु॰ पट वेष्टने करणे घञर्थे क।

१ वस्त्रे अमरः स्त्रीत्वमपिअपटीक्षेपेणेत्युदाहरणदर्शनात्।

२ चित्रपटे मेदि॰चित्रलेखनपटस्वरूपादि देवीपु॰ उक्तं यथा
“पटस्य लक्षणंवक्ष्ये यथा सिध्यन्ति साधकाः। ग्रन्थिकेशविहीने तुअजीर्णे समतन्तुके। अस्फुटिते चाच्छिद्रे स्थलेनैवसमालिखेत्। योगिनीरूपिणी कार्य्या जयाद्यै” परिवारिता। वृद्धेनच भवेद्वृद्धोव्याधिते व्याधितोभवेत्। कुरूपेण कुरुपस्तु सूक्ष्मेण सूक्ष्मतामियात्। लेखकस्य तु यद्रूपं चित्रे भवति तादृशम्”। षटस्यांशभेदच्छेदनादिषु फलं तद्धारणनक्षत्रादिफलं चवृ॰ सं॰

७१ अ॰ उक्तं यथा(
“वस्त्रस्य कोणेष वसन्ति देवा नराश्च पार्श्वान्वद-शान्तमध्ये। शेषास्त्रेयश्चात्र निशाचरांशास्तथैव शय्या-सनपादुकासु। लिप्ते मसीगोमयकदमाद्यैश्छिन्ने प्र-दग्घे स्कुटिते च विद्यात्। पुष्टं नवेऽल्पाल्पतरं चभुक्ते पापं शुभं वाऽधिकमुत्तरीये। रुग्राक्षसाशेष्वथ वासिमृत्युः पुञ्जन्म तेजश्च मनुष्यभागे। भागेऽमरणामथ भो-गवृद्धिः प्राल्पेषु सर्वत्र वटन्त्यनिष्टम्। कङ्कप्लवोलू-ककपोतकाकक्रव्यादगोमायुखरोष्ट्रसर्पैः। छेदाकृतिर्दैघत-भागगापि पुंसां भयं मृत्युसर्म करोति। छत्रध्वजस्व-स्तिकवर्द्धमानश्रीवृक्षकुम्भाम्बुजतोरणाद्यैः। छेदाकृतिर्नैरृतभागगापि पुंसां विधत्ते नचिरेण लक्ष्मीम्। प्र-भूतवस्त्रदाऽश्विनी भरण्यथापहारिणी। प्रदह्यतेऽग्नि-दैवते

३ प्रजेश्वरे

४ ऽर्थसिद्धयः। मृगे तु मूषकाद्भयं व्यसु-त्वमेव शाङ्करे

६ । पुनर्वसौ शुभागमस्तदग्रभे

८ धनैर्यु-तिः। भुजङ्गमे

९ विलुप्यते मघासु मृत्युमादिशेत्। भगाह्वये

११ नृपाद्भयं धनागमाय चोत्तरा

१२ । करेण

१३ कर्मसिद्धयः शुभागमस्तु चित्रया। शुभं च भोज्यमा-निले

१५ द्विदैवते

१६ जनप्रियः। सुहृवातिश्च मित्रभे

१७ पुरन्दरे

१८ ऽम्बरक्षयः। जलप्लुतिश्च नैरृते

१९ रुजोजलाधिदैवते

२० । मिष्टमन्नमथ विश्वदैवते

२१ वैष्णवे

२२ भवति नेत्रशेमिता। चान्यलब्धिमपि वातवे

२३ विदु-[Page4200-a+ 38] र्वारुणे

२४ विषकृतं महद्भयम्। भाद्रपदासु भयं सलि-लोत्थं तत्परत्र

२६ च भवेत्सुतलब्धिः। रत्नयुतिं कथयन्तिच पौष्णे

२७ योऽभिनवाम्बरमिच्छति भोक्तुम्। वि-प्रमतादथ भूपतिदत्तं य{??} विवाहविधावपि लब्धम्। तेषुगुणैः रहितेष्वपि भोक्तुं नूतनमम्बरमिष्टफलं स्यात्। भोक्तुं नवाम्बरं शस्तमृक्षेऽपि गुणवर्जिते। विवाहेराजसम्माने ब्राह्मणानां च सम्मते”।

३ पियालवृक्षे पु॰मेदि॰

४ पुरस्कृते त्रि॰ विश्वः।

५ छदिषि (चाल) भरतः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पट¦ r. 1st cl. (पटति) To go, to move. r. 10th cl. (पटयति-ते)
1. To string.
2. To surround or encompass.
3. To share, to portion, to distri- bute. (पाटयति-ते)
1. To speak.
2. To shine. With उत् prefixed, To pluck up, to eradicate, to destroy utterly. With वि, To fly, to run away. गतौ भ्वा० पर० सक० सेट् | दीप्तौ० चू० उभ० अक० सेट् | वेष्टने, अद० चु० उभ० सक० सेट् |

पट¦ mn. (-टः-टं)
1. Fine cloth.
2. Coloured cloth.
3. A leaf or sheet of cloth, &c. on which any figures may be painted.
4. A veil or screen.
5. A tablet for writing or painting. m. (-टः)
1. A kind of tree: see पियाल।
2. Any thing well made or polished. f. (-टी)
1. A particular sort of cloth, coarse thick cloth, canvas.
2. A screen of cloth surrounding a tent, an outer tent.
3. A coloured or chintz garment. n. (-टं) A thatch, a roof. E. पट to sur- round, aff. अच् fem. aff. ङीप्ः see पटि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटः [paṭḥ] टम् [ṭam], टम् [पट् वेष्टने करणे घञर्थे कः]

A garment, raiment, cloth, a piece of cloth; अयं पटः सूत्रदरिद्रतां गतो ह्ययं पटश्छिद्रशतैरलंकृतः &c. Mk.2.9; मेघाः स्रवन्ति बलदेवपटप्रकाशाः 5.45.

Fine cloth.

A veil, screen.

A tablet, plate or piece of cloth for writing or painting upon.-टः Anything well made or polished. -टम् A thatch, roof. -Comp. -अञ्चलः the hem of a garment.

उटजम् a tent.

a mushroom; L. D. B. -उत्तरीयम् an upper garment. -कर्मन् n. weaving, business of the loom.

कारः a weaver.

a painter. -कुटी f., -छिदा a shred of cloth; पटच्छिदाकालिकपुष्पजाः स्रजः N.15.14;-मण्डपः, -वापः, वेश्मन् n. a tent; प्रभोर्निवासाः पटवेश्मभिर्बभुः Śi.12.63. Hch. Uttarabhāga; उल्लोचैः काण्डपटकैः अनेकैः पट मण्डपैः Śiva B.22.61; नवैरुत्तम्भितस्तम्भैर्मण्डितं पटमण्डपैः Śiva B.17.68. -गत a. painted. -भासः the interstices in a lattice-window; पटभाससूक्ष्मच्छिद्रालक्षिता Dk.2.

वासः a tent.

a petticoat.

perfumed powder; Ratn.1; परागैः पुष्पाणां प्रकटपटवासव्यतिकरः Nāg.3.7.

a cover (पिधान); निजरजः पटवासमिवाकिरत् Śi.6.37. -वाद्यम् a kind of cymbal. -वासकः perfumed powder.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पट m. ( n. L. ; ifc. f( आ). )woven cloth , cloth , a blanket , garment , veil , screen MBh. Ka1v. etc. (See. मरुत्-, वात-)

पट m. a painted piece of cloth , a picture Ya1jn5. Ka1d.

पट m. monastic habit Ka1ran2d2.

पट m. a kind of bird Lalit.

पट m. Buchanania Latifolia L.

पट m. = पुरस्-कृतL.

पट n. a thatch or roof(= पटल) L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the painting canvas frame on which portraits were drawn. चित्रलेखा drew a good number of portraits for उष's choice of a husband. Vi. V. ३२. २२-5.

"https://sa.wiktionary.org/w/index.php?title=पट&oldid=500759" इत्यस्माद् प्रतिप्राप्तम्