पण्डित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्डितः, पुं, (पण्डा वेदोज्ज्वला तत्त्वविषयिणी वा बुद्धिः । सा जाता अस्य । “तदस्य संजातं तारकादिभ्य इतच् ।” ५ । २ । ३६ । इति इतच् । यद्वा, पण्ड्यते तत्त्वज्ञानं प्राप्यतेऽस्मात् । गत्यर्थेति क्तः ।) शास्त्रज्ञः । अस्य लक्षणं यथा, -- (“निषेवते प्रशस्तानि निन्दितानि न सेवते । अ-नास्तिकः श्रद्दधान एतत् पण्डितलक्षणम् ॥” इति चिन्तामणिः ॥) “पठकाः पाठकाश्चैव ये चान्य शास्त्रचिन्तकाः । सर्व्वे व्यसनिनो मूर्खा यः क्रियावान् स पण्डितः ॥” इति महाभारते वनपर्व्व ॥ अपि च श्रीभगवद्गीतायाम् । ५ । १७ । “विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥” तत्पर्य्यायः । विद्वान् २ विपश्चित् ३ दोषज्ञः ४ सन् ५ सुधीः ६ कोविदः ७ बुधः ८ धीरः ९ मनीषी १० ज्ञः ११ प्राज्ञः १२ संख्यावान् १३ कविः १४ घीमान् १५ सूरिः १६ कृती १७ कृष्टिः १८ लब्धवर्णः १९ विचक्षणः २० दूरदर्शी २१ दीर्घदर्शी २२ । इत्यमरः । २ । ७ । ५-६ ॥ विशारदः २३ । कवी २४ सूरी २५ । इति भरतः ॥ विदग्धः २६ दूरदृक् २७ वेदी २८ वृद्धः २९ बुद्धः ३० विधा- नगः ३१ प्रज्ञिलः ३२ कृस्निः ३३ । इति शब्दरत्नावली ॥ विज्ञः ३४ मेधावी ३५ । इति राजनिर्घण्टः ॥ सिह्लकः । इति मेदिनी ॥ (सर्व्वज्ञत्वात् महादेवः । यथा, महाभारते । १३ । १७ । १२४ । “न्यायनिर्व्वपणः पादः पण्डितो ह्यचलोपमः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्डित पुं।

विद्वान्

समानार्थक:भाव,विद्वस्,विपश्चित्,दोषज्ञ,सत्,सुधी,कोविद,बुध,धीर,मनीषिन्,ज्ञ,प्राज्ञ,सङ्ख्यावत्,पण्डित,कवि,धीमत्,सूरिन्,कृतिन्,कृष्टि,लब्धवर्ण,विचक्षण,दूरदर्शिन्,दीर्घदर्शिन्,व्यक्त,विशारद,वृद्धि

2।7।5।2।6

विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः। धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्डित¦ पु॰ पण्डा वेदोज्ज्वला बुद्धिर्जातास्य तार॰ इतच्। शास्त्रतापय्यज्ञे

१ बिदुषि। तस्य बुद्धेरुज्ज्वलत्वञ्च कार्य-भेदादनुमातव्यं तदेव तस्य लक्षणं यथा
“पठका पाटकाश्चैव ये चान्ये शास्त्रचिन्तकाः। सर्वेव्यमनिनी मूर्स्वा यः क्रियावान् स पण्डितः” मा॰ व॰
“विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि। शुनि-श्चैव श्वपाके च पण्डिताः समदर्शिनः” गीता

२ सिह्लकेपु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्डित¦ m. (-तः)
1. A scholar, a teacher, a Pandit, a learned Bra4hman, or one read in sacred science, and teaching it to his disciples.
2. Incense.
3. Clever.
4. Proficient. E. पण्डा learning, तार० इतच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्डित [paṇḍita], a. [पण्डा तारका˚ इतच् ]

Learned, wise; स्वस्थे को वा न पण्डितः.

Shrewd, clever.

Skilled in, proficient, skilful (generally with loc. or in comp.); मधु- रालापनिसर्गपण्डिताम् Ku.4.16; so रतिपण्डित 4.18; नयपण्डित &c.

तः A scholar, learned man, Paṇdita.

Incense.

An adept, expert. -Comp. -जातीय a. somewhat clever. -मण्डलम्, -सभा an assembly of learned men. -मानिक, -मानिन्, also -पण्डितंमन्य a. fancying oneself to be learned, a conceited person, a pedant who fancies himself to be a Paṇdita; रण्डे पण्डितमानिनि तूष्णीं भव Pt.4.1; अविद्यायामन्तरे वर्तमाना वयं धीराः पण्डितंमन्यमानाः.-वादिन् a. pretending to be wise; रे रे पण्डितवादिनि नाशङ्कसे प्रजल्पन्ती Pt.1.392.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्डित mfn. (according to some , for स्पन्दित)learned , wise , shrewd , clever , skilful in , conversant with( loc. or comp. ; See. Pa1n2. 2-1 , 40 ) S3Br. Up. MBh. etc.

पण्डित m. a scholar , a learned man , teacher , philosopher , a Pandit MBh. Ka1v. etc.

पण्डित m. N. of a man(= तक) MBh.

पण्डित m. of a Brahman changed into an antelope Hariv.

पण्डित m. incense L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Paṇḍita, a ‘learned man,’ is not found until the Upaniṣad period.[१]

  1. Bṛhadāraṇyaka Upaniṣad, iii. 4, 1;
    vi. 4, 16. 17;
    Chāndogya Upaniṣad, vi. 14, 2;
    Muṇḍaka Upaniṣad, i. 2, 8, etc.
"https://sa.wiktionary.org/w/index.php?title=पण्डित&oldid=500764" इत्यस्माद् प्रतिप्राप्तम्