पततः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

क्रिया[सम्पाद्यताम्]

पतनम् करोति, पत् धातु परस्मै पदि

लट्[सम्पाद्यताम्]

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः पतति पततः पतन्ति
मध्यमपुरुषः पतसि पतथः पतथ
उत्तमपुरुषः पतामि पतावः पतामः
Translations[सम्पाद्यताम्]

नामरूपाणी[सम्पाद्यताम्]

शतृ[सम्पाद्यताम्]

पतन्

शानच्[सम्पाद्यताम्]

पतमानः

क्तवतु[सम्पाद्यताम्]

पतितवान्

क्त[सम्पाद्यताम्]

पतितः

यत्[सम्पाद्यताम्]

पात्यम्- पतितुम् योग्यम्

अनीयर्[सम्पाद्यताम्]

पतनियम्

तव्यम्[सम्पाद्यताम्]

पतितव्यम्

सन्[सम्पाद्यताम्]

पिपतिषा

यत्[सम्पाद्यताम्]

पातयति

अव्ययाः[सम्पाद्यताम्]

तुम्[सम्पाद्यताम्]

पतितुम्

त्वा[सम्पाद्यताम्]

पतित्वा

"https://sa.wiktionary.org/w/index.php?title=पततः&oldid=506788" इत्यस्माद् प्रतिप्राप्तम्