पदम्

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

सुप्तिङ्ङन्तम् पदम्

अनुवादाः[सम्पाद्यताम्]

मलयाळम्-

  1. പദം
  2. ശബ്ദം

आम्गलम्-

Afrikaans: [[woord#फलकम्:af|{{फलकम्:af/script|lang=af|woord}}]] (af)

| width=1% | |bgcolor="#FFFFE0" valign=top align=left width=48%|

|}


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदम्, क्ली, (पद + ‘नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ।’ ३ । १ । १३४ । इति अच् ।) व्यवसायः । त्राणम् । स्थानम् । (यथा, मनुः । १२ । १२५ । “एवं यः सर्व्वभूतेषु पश्यत्यात्मानमात्मना । स सर्व्वसमतामेत्य ब्रह्माभ्येति परं पदम् ॥”) चिह्नम् । पादः । वस्तु । इत्यमरः । ३ । ३ । ९३ ॥ शब्दः । वाक्यम् । प्रदेशः । पादचिह्नम् । श्लोक- पादः । (यथा, हेः रामायणे । १ । २ । १८ । “पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः । शोकार्त्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥”) किरणे पुं । इति मेदिनी ॥ पदलक्षणं यथा, -- “वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः ।” इति साहित्यदर्पणे । २ । ४ ॥ श्रीकृष्णपदचिह्नं यथा, -- “सौवर्णीं राजतीं वापि पाषाणनिर्म्मितामपि । पादयोश्चाङ्कितां कृत्वा पूजाञ्चैव समाचरेत् ॥ दक्षिणस्य पदाङ्गुष्ठमूले चक्रं विभर्त्त्यजः । तत्र नम्रजनस्योग्रसंसारच्छेदनाय सः ॥ मध्यमाङ्गुलिमूले तु धत्ते कमलमच्युतः । धातुश्चित्तद्विरेफाणां लोभमायाति शोभनम् ॥ पद्मस्याधो ध्वजं धत्ते सर्व्वानर्थजयध्वजम् । कनिष्ठामूलतो वज्रं भक्तपापाद्रिभेदनम् ॥ पार्ष्णिमध्येऽङ्कुशं भक्तचित्तेभवशकारणम् । भोगसम्पन्मयं धत्ते यवमङ्गुष्ठपर्व्वणि । तथा वामाङ्गुष्ठमूले पाञ्चजन्यस्य लक्षणम् । सर्व्वविद्याप्रकाशाय धत्ते च भगवानजः ॥” इति पाद्मे पातालखण्डे १२ अध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदम् [padam], [पद्-अच्]

A foot (said to be m. also in this sense); पदेन on foot; शिखरिषु पदं न्यस्य Me.13; अपथे पदमर्पयन्ति हि R.9.74 'set foot on (follow) a wrong road'; 3.5;12.52; पदं हि सर्वत्र गुणैर्निधीयते 3.62 'good qualities set foot everywhere' i. e. command notice or make themselves felt; जनपदे न गदः पदमादधौ 9.4. 'no disease stepped into the country'; यदवधि न पदं दधाति चित्ते Bv.2.14; पदं कृ (a) to set foot in, on or over (lit.); शान्ते करिष्यसि पदं पुनराश्रमे$स्मिन् Ś.4.2. (b) to enter upon or into, take possession of, occupy (fig.); कृतं वपुषि नवयौवनेन पदम् K.137; कृतं हि मे कुतूहलेन प्रश्नाशया हृदि पदम् 133; so Ku.5.21; Pt.1.24; कृत्वा पदं नो गले Mu.3.26 'in defiance of us'; (lit. planting his foot on our neck); मूर्ध्नि पदं कृ 'to mount on the head of', 'to humble'; पदं मूर्ध्नि समाधत्ते केसरी मत्तदन्तिनः Pt.1.327; आकृतिविशेषेष्वादरः पदं करोति M.1 'good forms attract attention (command respect); जने सखी पदं कारिता Ś.4; 'made to have dealings with (to confide in)'; धर्मेण शर्वे पार्वतीं प्रति पदं कारिते Ku.6.14.

A step, pace, stride; तन्वी स्थिता कतिचिदेव पदानि गत्वा Ś.2.13; पदे पदे 'at every step'; अक्षमालामदत्त्वा पदात् पदमपि न गन्तव्यम् or चलितव्यम् 'do not move even a step' &c.; पितुः पदं मध्यममुत्पतन्ती V.1.19 'the middle pace or stride of Viṣṇu.'; i. e. the sky (for mythologically speaking, the earth, sky, and lower world are considered as the three paces of Viṣṇu in his fifth or dwarf incarnation वामनावतार); so अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः R.13.1.

A foot-step, footprint, foot-mark; पदपङ्क्तिः Ś.3.7; or पदावली foot-prints; पदमनुविधेयं च महताम् Bh.2.28 'the foot-steps of the great must be followed'; पदैगृर्ह्यते चौरः Y.2.286.

A trace, mark, impression, vestige; रतिवलयपदाङ्के चापमासज्य कण्ठे Ku.2.64; Me.37,98; M.3.

A place, position, station; अधो$धः पदम् Bh.2.1; आत्मा परिश्रमस्य पदमुपनीतः Ś.1, 'brought to the point of or exposed to trouble'; तदलब्धपदं हृदि शोकघने R.8.91, 'found no place in (left no impression on) the heart'; अपदे शङ्कितो$स्मि M.1, 'my doubts were out of place', i. e. groundless; कृशकुटुम्बेषु लोभः पदमधत्त Dk.162; Ku.6.72;3.4; R.2.5;9.82; कृतपदं स्तनयुगलम् U.6.35, 'brought into relief or bursting forth'.

Dignity, rank, office, station or position; भगवत्या प्रश्निकपदमध्यासितव्यम् M.1; यान्त्येवं गृहिणीपदं युवतयः Ś.4.18, 'attain to the rank or position, &c.; स्थिता गृहिणीपदे 4.19; so सचिव˚, राज˚ &c.

Cause, subject, occasion, thing, matter, business, affair; व्यवहारपदं हि तत् Y.2.5; 'occasion or matter of dispute, title of law, judicial proceeding'; Ms.8.7; सतां हि सन्देहपदेषु वस्तुषु Ś.1.22; वाञ्छितफलप्राप्तेः पदम् Ratn.1.6.

Abode, object, receptacle; पदं दृशः स्याः कथमीश मादृशाम् Śi.1.37; 15.22; अगरीयान्न पदं नृपश्रियः Ki.2.14; अविवेकः परमापदां पदम् 2.3; के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः Me.56; संपदः पदमापदाम् H.4.65.

A quarter or line of a stanza, verse; विरचितपदम् (गेयम्) Me.88,15; M.5.2; Ś.3.14.

A complete or inflected word; सुप्तिडन्तं पदम् P.I. 4.14. वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः S. D.9; R.8.77; Ku.4.9.

A name for the base of nouns before all consonantal case-terminations except nom. singular.

Detachment of the Vedic words from one another, separation of a Vedic text into its several constituent words; वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः Bhāg.12.13.1.

A pretext; अनिभृतपदपातमापपात प्रियमिति कोपपदेन कापि सख्या Śi.7.14.

A sqare root.

A part, portion or division (as of a sentence); as त्रिपदा गायत्री.

A measure of length.

Protection, preservation; ते विंशतिपदे यत्ताः संप्रहारं प्रचक्रिरे Mb.7.36.13.

A square or house on a chessboard; अष्टापदपदालेख्यैः Rām.

A quadrant.

The last of a series.

A plot of ground.

(In Arith.) Any one in a set of numbers the sum of which is required.

A coin; माता पुत्रः पिता भ्राता भार्या मित्रजनस्तथा । अष्टापदपदस्थाने दक्षमुद्रेव लक्ष्यते ॥ Mb.12.298.4. (com. अष्टापदपदं सुवर्णकार्षापणः).

A way, road; षट्पदं नवसंख्यानं निवेशं चक्रिरे द्विजाः Mb.14.64.1.

Retribution (फल); ईहोपरमयोर्नॄणां पदान्यध्यात्मचक्षुषा Bhāg.7.13.2. -दः A ray of light.-Comp. -अङ्कः, चिह्नम् a foot-print. -अङ्गुष्ठः the great toe, thumb (of the foot). -अध्ययनम् study of the Vedas according to the पदपाठ q. v. -अनुग a.

following closely, being at the heels of (gen.).

suitable, agreeable to. (-गः) a follower, companion; एतान्निहत्य समरे ये चृ तस्य पदानुगाः । तांश्च सर्वान् विनिर्जित्य सहितान् सनराधिपान् ॥ Mb.3.12.6.

अनुरागः a servant.

an army. -अनुशासनम् the science of words, grammar. -अनुषङ्गः anything added to a pada.

अन्तः the end of a line of a stanza.

the end of a word. -अन्तरम् another step, the interval of one step; पदान्तरे स्थित्वा Ś.1; अ˚ closely, without a pause. -अन्त्य a. final.-अब्जम्, -अम्भोजम्, -अरविन्दम्, -कमलम्, -पङ्कजम्, -पद्मम् a lotus-like foot. -अभिलाषिन् a. wishing for an office.

अर्थः the meaning of a word.

a thing or object.

a head or topic (of which the Naiyāyikas enumerate 16 subheads).

anything which can be named (अभिधेय), a category or predicament; the number of such categories, according to the Vaiśeṣikas, is seven; according to the Sāṅkhyas, twentyfive (or twenty-seven according to the followers of Patañjali), and two according to the Vedāntins.

the sense of another word which is not expressed but has to be supplied. ˚अनुसमयः preforming one detail with reference to all things or persons concerned; then doing the second, then the third and so on (see अनुसमय). Hence पदार्थानुसमयन्याय means: A rule of interpretation according to which, when several details are to be performed with reference to several things or persons, they should be done each to each at a time. -आघातः 'a stroke with the foot', a kick.-आजिः a foot-soldier.

आदिः the beginning of the line of a stanza.

the beginning or first letter of a word. ˚विद् m. a bad student (knowing only the beginnings of stanzas). -आयता a shoe. -आवली a series of words, a continued arrangement of words or lines; (काव्यस्य) शरीरं तावदिष्टार्थव्यवच्छिन्नापदावली Kāv. 1.1; मधुरकोमलकान्तपदावलीं शृणु तदा जयदेवसरस्वतीम् Gīt.1.-आसनम् a foot-stool. -आहत a. kicked. -कमलम् lotus-like foot. -कारः, -कृत् m. the author of the Padapāṭha.

क्रमः walking, a pace; न चित्रमुच्चैः श्रवसः पदक्रमम् (प्रशशंस) Śi.1.52.

a particular method of reciting the Veda; cf. क्रम. -गः a foot-soldier.-गतिः f. gait, manner of going. -गोत्रम् a family supposed to preside over a particular class of words.-छेदः, -विच्छेदः, -विग्रहः separation of words, resolution of a sentence into its constituent parts. -च्युत a. dismissed from office, deposed. -जातम् class or group of words. -दार्ढ्यम् fixedness or security of text.

न्यासः stepping, tread, step.

a foot-mark.

position of the feet in a particular attitude.

the plant गोक्षुर.

writing down verses or quarters of verses; अप्रगल्भाः पदन्यासे जननीरागहेतवः । सन्त्येके बहुलालापाः कवयो बालका इव ॥ Trivikramabhaṭṭa. -पङ्क्तिः f.

a line of foot-steps; द्वारे$स्य पाण्डुसिकते पदपङ्क्तिर्दृश्यते$भिनवा Ś.3.7; V.4.6.

a line or arrangement of words, a series of words; कृतपदपङ्क्तिरथर्वणेव वेदः Ki.1.1.

an iṣtakā or sacred brick.

a kind of metre. -पाठः an arrangement of the Vedic text in which each word is written and pronounced in its original form and independently of phonetic changes (opp. संहितापाठ).-पातः, विक्षेपः a step, pace (of a horse also). -बन्धः a foot-step, step. -भञ्जनम् analysis of words, etymology.

भञ्जिका a commentary which separates the words and analyses the compounds of a passage.

a register, journal.

a calendar. -भ्रंशः dismissal from office. -माला a magical formula. -योपनम् a fetter for the feet (Ved.).

रचना arrangement of words.

literary composition. -वायः Ved. a leader. -विष्टम्भः a step, footstep. -वृत्तिः f. the hiatus between two words.-वेदिन् a linguist, philologist. -व्याख्यानम् interpretation of words. -शास्त्रम् the science of separately written words.

संघातः (टः) connecting the words which are separated in the संहिता.

a writer, an annotator.-संधिः m. the euphonic combination of words. -स्थ a.

going on foot.

being in a position of authority or high rank. -स्थानम् a foot-print.

"https://sa.wiktionary.org/w/index.php?title=पदम्&oldid=500785" इत्यस्माद् प्रतिप्राप्तम्