परिधि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिधिः, पुं, (परिधीयतेऽनेन । परि + धा + “उपसर्गे धोः किः ।” ३ । ३ । ९२ । इति किः ।) परिवेशः । चन्द्रसूर्य्यसमीपमण्डलम् । (यथा, रघुः । ८ । ३० । “अनृणत्वमुपेयिवान् बभौ परिधेर्मुक्त इवोष्णदीधितिः ॥”) यज्ञियतरुशाखा । यज्ञियतरोः पलाशादेर्यज्ञ पशुबन्धनार्थं या शाखा निखायते तस्याम् । इत्यमरभरतौ ॥ (यथाह आपस्तम्बः । “खादिरं पालाशं वैकविंशतिदारुकमिध्वं करोति त्रयः परिधयः पालाशकाष्ठकाः खादिरौदुम्बरबिल्व- रोहितकविकङ्कतानां ये वा यज्ञिया वृक्षा आर्द्राः श्रुष्करसत्वच्काः ॥” इति ॥ * ॥) भूगोलादेर्वेष्टनम् । यथा, -- “व्यासेभनन्दाग्निहते विभक्ते खवाणसूर्य्यैः परिधिस्तु सूक्ष्मः ॥” इति लीलावती ॥ (क्ली, परिधीयते यदिति । परि + धा + कर्म्मणि किः । परिधेयवस्त्रम् । यथा, भाग- वते । ८ । ७ । १७ । “मेघश्यामः कनकपरिधिः कर्णविद्योतविद्यु- न्मूर्ध्नि भ्राजद्बिलुलितकचः स्रग्धरो रक्तनेत्रः ॥” “कनकं सुवर्णमिव पीतं परिधि वस्त्रं यस्य” इति तट्टीका ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिधि पुं।

चन्द्रसूर्ययोरुत्पातादिजातमण्डलः

समानार्थक:परिवेष,परिधि,उपसूर्यक,मण्डल

1।3।32।2।2

सूरसूतो अरुणोऽनूरुः काश्यपिर्गरुडाग्रजः। परिवेषस्तु परिधिरुपसूर्यकमण्डले॥

पदार्थ-विभागः : , गुणः, परिमाणः

परिधि पुं।

यज्ञियतरोः_शाखा

समानार्थक:परिधि

3।3।97।1।1

परिधिर्यज्ञियतरोः शाखायामुपसूर्यके। बन्धकं व्यसनं चेतः पीडाधिष्ठानमाधयः॥

पदार्थ-विभागः : अवयवः

परिधि पुं।

उपसूर्यकः

समानार्थक:परिधि

3।3।97।1।1

परिधिर्यज्ञियतरोः शाखायामुपसूर्यके। बन्धकं व्यसनं चेतः पीडाधिष्ठानमाधयः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिधि¦ पु॰ परि + धा कि। चन्द्रसूर्य्यसमीपस्ये मेधादिस-न्निकर्षात् जायमाने वेष्टनाकारे

१ मण्डले (सूर्य्यसभा)(चन्द्रसभा) परिवेशशब्दे दृश्यम्। यज्ञियपशुबन्धनार्थंनिस्वातायां यज्ञियतरोः पलाशादेः

२ शाख्यायाम्

३ गोलमण्डलस्य परितो वेष्टनसूत्रमाने क्षेत्रशब्दे

२४

०० पृ॰ दर्शितम्। यज्ञियपरिधिमानं च इष्मशब्दे

९२

८ पृ॰दृश्यम्। तच्चान्यतशाखिविषयम् कर्मप्रदीपोक्तमानन्तुछन्दोगविषयम् यथा
“बाहुमात्राः परिधय ऋजवःसत्वचोऽव्रणाः। त्रयो भवन्ति शीर्णाग्रा एकेषान्तु चतु-र्दिशम्। प्रागग्रावभितः पश्चादुदगग्रमथापरम्। न्यसेत् परिधिमन्यञ्चेदुदग्रः स च पूर्वतः”। [Page4249-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिधि¦ m. (-धिः)
1. The circumference of a circle.
2. The disk of the sun or moon.
3. The periphery of a wheel.
4. The horizon, circle surrounding the globe, a great circle.
5. An epicycle.
6. The branch of the tree to which the victim at a sacrifice is tied.
7. A wooden frame round the hole in which a sacrificial fire is lighted.
8. A wall, a fence. E. परि around, धा to have, कि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिधिः [paridhiḥ], 1 A wall, fence, hedge, anything surrounding or enclosing another; नैनं परिधिमेतेषामीषत् क्षपयितुं क्षमाः Śiva B.26.59; बर्बरान् परिधीभूतान् परिभूय स्वतेजसा 28.27.

A misty halo round the sun or moon; परिधेर्मुक्त इवोष्णदीधितिः R.8.3; शशिपरिधिरिवोच्चेर्मण्डलस्तेन तेने N.2. 18.

A circle of light; मेघश्यामः कनकपरिधिः कर्णविद्योत- विद्युत् Bhāg.

The horizon; the quarter; पिबद्भिरिव खं दृग्भिर्दहद्भिः परिधीनिव Bhāg.8.15.1.

The circumference or compass in general.

The circumference of a circle.

The periphery of a wheel.

A stick (of a sacred tree like पलाश) laid round the sacrificial fire; सप्तास्यासन् परिधयः त्रिःसप्त समिधः कृताः Rv.1.9.15; धूम्रा दिशः परिधयः कम्पते भूः सहाद्रिभिः Bhāg.1.14.15.

A circle surrounding the globe.

Epicycle.

A covering.

A branch of a sacred tree to which the sacrificial victim is tied.

A cover, garment; श्यामं हिरण्यपरिधिं नवमाल्यबर्हधातुप्रवालनटवेषमनुव्रतांसे Bhāg.1.23.22.-Comp. -उपान्त a. bordered by the ocean. -पतिखेचरः an epithet of Śiva.

स्थः a guard.

an officer attendant on a king or general (modern 'aide-decamp').

A number of sentinels posted in a circle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिधि/ परि-धि m. an enclosure , fence , wall , protection , ( esp. ) the 3 fresh sticks (called मध्यम, दक्षिण, उत्तर)laid round a sacrificial fire to keep it together RV. etc.

परिधि/ परि-धि m. a cover , garment BhP.

परिधि/ परि-धि m. ( fig. )the ocean surrounding the earth ib.

परिधि/ परि-धि m. a halo round the sun or moon Ragh. Var. BhP.

परिधि/ परि-धि m. the horizon MBh. BhP.

परिधि/ परि-धि m. any circumference or circle Var. Su1ryas.

परिधि/ परि-धि m. epicycle ib.

परिधि/ परि-धि m. the branch of the tree to which the sacrificial victim is tied (?) W.

परिधि/ परि-धि m. N. of a man g. शुभ्रा-दि

परिधि/ परि-धि m. pl. ( षड् ऐन्द्राह्)N. of सामन्s A1rshBr.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिधि स्त्री.
(बहु.व.) (परितः धीयते परि + धा + कि, ‘उपसर्गे घोः किः’ पा. 3.3.93) घेरे की छड़ी, आश्व.श्रौ.सू. 3.14.1० (पवित्र अगिन् के चारों ओर रखी हुई अगिन् की सफाई (मार्जन) ‘इध्मसन्नहन’ को इसके ऊपर ले जाते हुए की जाती है। इसका निर्माण किसी भी यज्ञ के योग्य वृक्ष से किया जाता है ः पलाश, कार्श्मर्य, खदिर, उदुम्बर आदि। वे चाहे सूखी हों चाहे गीली। उन पर छाल होनी चाहिए। प्रत्येक परिधि एक हाथ लम्बी होती है, पश्चिम तरफ वाली सबसे छोटी एवं सबसे पतली होती है, आप.श्रौ.सू. 1.5.7- 1०; का.श्रौ.सू. 2.8.1 (परिधीन्परिदधाति आर्द्रानेकवृक्षीयान् बाहुमात्रान्--------); पितृयज्ञ में परिधियों की संख्या दो होती है, आप.श्रौ.सू. 8.14.9; एवं प्रवर्ग्य में 15.5.11 घर्म को घेरने के लिए 13 परिधियां प्रयुक्त होती हैं, द्रष्टव्य - अगिन्परिधिनिधान, श्रौ.प.नि. 2०.161; 13.91।

"https://sa.wiktionary.org/w/index.php?title=परिधि&oldid=479083" इत्यस्माद् प्रतिप्राप्तम्