पाटल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटलम्, क्ली, (पाटलो वर्णोऽस्यास्तीति । पाटल + अर्श आदित्वादच् ।) पाटलीपुष्पम् । इत्य- मरः ॥ गोलावाख्यपुष्पमिति केचित् ॥ (यथा, भागवते । ४ । ६ । १४ । “पाटलाशोकवकुलैः कुन्दैः कुरुवकैरपि ॥” पाटलेति केचित् ॥)

पाटलः, पुं, (पाटयतीति । पट + णिच् + वृषादि- त्वात् कलच् ।) श्वेतरक्तवर्णः । गोलाविरङ्ग इति भाषा । आशुधान्यम् । इत्यमरः ॥ अस्य गुणाः । अत्युष्णत्वम् । बद्धनिष्यन्दित्वम् । त्रिदोष- कारित्वञ्च । इति राजवल्लभः ॥ तद्बर्णयुक्ते, त्रि ॥ (यथा, रघौ । २ । २९ । “स पाटलायां गवि तस्थिवांसं धनुर्द्धरः केशरिणं ददर्श । अधित्यकायामिव धातुमत्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटल पुं।

श्वेतरक्तवर्णः

समानार्थक:श्वेतरक्त,पाटल

1।5।15।2।4

लोहितो रोहितो रक्तः शोणः कोकनदच्छविः। अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः॥

पदार्थ-विभागः : , गुणः, रूपम्

पाटल पुं।

व्रीहिः

समानार्थक:आशु,व्रीहि,पाटल

2।9।15।2।3

पुंसि मेधिः खले दारु न्यस्तं यत्पशुबन्धने। आशुर्व्रीहिः पाटलः स्याच्छितशूकयवौ समौ॥

 : व्रीहिभेदः

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटल¦ पु॰ पाटयति पट--णिच्--कलच्।

१ श्वेतरक्तवर्णे।

२ तद्वति त्रि॰ (पारुल) ख्याते

३ वृक्षे स्त्री॰ अमरः।

४ तत्पुष्पे

५ आशुधान्ये च न॰
“अत्युष्णं पाटलं बद्धनि-ष्यन्दि च त्रिदोषकृत्” राजनि॰।

६ रक्तलोध्रे स्त्रीशब्दच॰। पाटलोत्पत्तिर्यथा।
“प्रदह्यमानौ चरणौदृष्ट्वाऽसौ कुसुमायुधः। उत्ससर्ज धनुः श्रेष्ठं तज्ज-मामाथ षञ्चधा। यदासीन्मुष्टिबन्धन्तु रुक्मपृष्ठं महा-प्रभम्। स चम्पकतरुर्जातः स्रग्गन्धाद्यो गुणाकृतिः। नाहस्थानं शुभाकारं यदासीद् वज्रभूषितम्। तत् जातंकेशराढ्यं च बकुलो नामतो नगः। या च कोटी शु-भाह्यासीदिन्द्रनीलविभूषिता। जाता सा पाटला रम्याभृङ्गराजिविभूषिता” वामनपु॰

६ अ॰। पाटलवर्णत्वात्

७ दुर्गायाम् स्त्री तन्त्रसा॰। पाटलावतोशब्दे दृश्यम्। पाटलानां समूह पाशा॰ य। पाटल्या तत्समूहे स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटल¦ mfn. (-लः-ला-लं) Of a pink or pale-red colour. m. (-लः)
1. Pale-red, rose colour.
2. Rice ripening in the rains. f. (-ला)
1. The Trumpet- flower, (Bignonia suave-olens.)
2. Red Lo4dh'.
3. A name of DURGA
4.
4. Pale-red. nf. (-लं-ला)
1. The flower of the Bignonia snave-olens.
2. Rice.
3. Saffron. E. पाट extension, and ला to get, aff. ड; also पाटलि; or पट-णिच्-कलच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटल [pāṭala], a. [पट् णिच् कलच्] Pale-red, of a pink of palered colour; अग्रे स्त्रीनखपाटलं कुरबकम् V.2.7; R.1.83;2. 29;7.27; पाटलपाणिजाङ्कितमुरः Gīt.12. -लः The pale-red or pink colour; कपोलपाटलादेशि बभूव रघुचेष्टितम् R.4.68.

The trumpet-flower, Bignonia Suaveolens; पाटलसंसर्गसुरभि- वनवाताः Ś.1.3.

लम् The flower of this tree; R.16. 52; यत् स भग्नसहकारमासवं रक्तपाटलसमागमं पपौ 19.46.

A kind of rice ripening in the rains.

Saffron. -Comp. -उपलः a ruby; समुल्लसच्छकलितपाटलोपलः Śi.17.3. -कीटः a kind of insect. -द्रमः the trumpet-flower.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटल mf( आ)n. pale red , pink , pallid Kaus3. Var. Ka1v.

पाटल m. a pale red hue , rose colour Ra1jat.

पाटल m. Bignonia Suaveolens (the tree bearing the trumpet-flower) MBh. Ka1v. etc.

पाटल m. a species of rice ripening in the rains Sus3r.

पाटल m. Rottleria Tinctoria L.

पाटल m. N. of a man Ra1jat.

पाटल m. red लोध्रL.

पाटल m. a kind of fresh water fish Sus3r.

पाटल m. a form of दुर्गाTantras.

पाटल m. of दाक्षायणीMatsyaP.

पाटल n. the trumpet-flower (also f( आ). ) MBh. Ka1v. etc.

पाटल n. saffron L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PĀṬALA : A monkey. This monkey met Śrī Rāma at Kiṣkindhā when the latter was going to Laṅkā to meet Vibhīṣaṇa. (Chapter 88, Sṛṣti Khaṇḍa, Padma Purāṇa).


_______________________________
*4th word in right half of page 580 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पाटल&oldid=500880" इत्यस्माद् प्रतिप्राप्तम्