पितामह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितामहः, पुं, (पितुः पितेति । “पितृव्यमातुल- मातामहपितामहाः ।” ४ । २ । ३६ । इत्यत्र “मातृपितृभ्यां पितरि डामहच् ।” इति वार्त्ति- कोक्त्या डामहच् । ब्रह्मणि तु पितुः पिता जनक- स्यापि जनकः । पितॄणां मरीच्यादीनां पितृ- गणानां पिता वा ।) ब्रह्मा । (यथा, महा- भारते । १ । १ । ३२ । “यस्मात् पितामहो यज्ञे प्रभुरेकः प्रजापतिः । ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ॥” शिवः । यथा, महाभारते । १३ । १७ । १४१ । “सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ॥”) पितृपिता । इत्यमरः । २ । ६ । ३३ ॥ ठाकुरदादा इति भाषा ॥ अस्य पर्य्यायः । आर्य्यकः २ । इति शब्दमाला ॥ (यथा, मनौ । ३ । २२१ । “पिता यस्य तु वृत्तः स्याद् जीवेद्वापि पितामहः । पितुः स नाम संकीर्त्त्य कीर्त्तयेत् प्रपितामहम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितामह पुं।

ब्रह्मा

समानार्थक:ब्रह्मन्,आत्मभू,सुरज्येष्ठ,परमेष्ठिन्,पितामह,हिरण्यगर्भ,लोकेश,स्वयम्भू,चतुरानन,धातृ,अब्जयोनि,द्रुहिण,विरिञ्चि,कमलासन,स्रष्टृ,प्रजापति,वेधस्,विधातृ,विश्वसृज्,विधि,नाभिजन्मन्,अण्डज,पूर्व,निधन,कमलोद्भव,सदानन्द,रजोमूर्तिन्,सत्यक,हंसवाहन,क,आत्मन्,शम्भु

1।1।16।1।5

ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः। हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः॥

जन्य : सनत्कुमारः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

पितामह पुं।

पितुः_पिता

समानार्थक:पितामह,पितृपितृ

2।6।33।1।1

पितामहः पितृपिता तत्पिता प्रपितामहः। मातुर्मातामहाद्येवं सपिण्डास्तु सनाभयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितामह¦ पु॰ पितुः पिता पितृ + डामह। पितुः पितरिपितृपित्रादयोऽप्यत्र। तत्पत्न्यां स्त्री॰ ङीप् अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितामह¦ m. (हः)
1. A paternal grandfather.
2. A name of BRAHMA
4. the great father of all. f. (-ही) A paternal grandmother. E. पितृ a father, and डामह aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितामहः [pitāmahḥ], (-ही f.)

A paternal grand-father.

An epithet of Brahman. -हाः (pl.) The Manes; सन्तापयति चैतस्य पूर्वप्रेतान् पितामहान् Mb.14.2.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितामह/ पिता--मह m. a paternal grandfather AV. etc. etc.

पितामह/ पिता--मह m. N. of ब्रह्माMn. MBh. etc.

पितामह/ पिता--मह m. of sev. authors Cat.

पितामह/ पिता--मह m. pl. the Pitris or ancestors Ya1jn5. MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--ब्रह्मा for all the world. Br. IV. 6. ६६; 7. ४५; 9. ४६; M. 1. १४; वा. २१. ४५-46; २२. १३ and २६; २३. ६१, ९७; १०९. २४; १११. ४३.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितामह पु.
(पितुः पिता, पितृ + डामहच्) दर्भपत्रों, यज्ञिय लकड़ी के गट्ठरों, बर्हिष्, आदि के सन्दर्भ में यदि कोई विपर्यास (स्थान की अदला-बदली) हो जाय, तो प्रायश्चित्त के लिए ‘भृगूणां पतये स्वाहा अङ्गिरसां पतये स्वाहा’ इस मन्त्र से पूर्वजों को दी जाने वाली आज्य-आहुति का नाम, बौ.श्रौ.सू. 28.1० (प्रजापति के लिए आहुति प्रदान करने के पश्चात्)।

"https://sa.wiktionary.org/w/index.php?title=पितामह&oldid=500937" इत्यस्माद् प्रतिप्राप्तम्