पितामही

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितामही, स्त्री, (पितुर्मातेति । पितृव्यमातुलेत्यत्र “मातृपितृभ्यां पितरि डामहच् ।” इति डाम- हच् । ततः “मातरि षिच्चेति ।” षित्कार्य्यं ततः षित्वात् ङीप् ।) पितामहपत्नी । इति जटा- धरः ॥ ठाकुरमा इति भाषा ॥ (यथा, कौर्म्मे उपविभागे ११ अध्याये । “मातामही मातुलानी तथा मातुश्च सोदराः । श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रीषु ॥”) पौत्त्रैः पितामहधनविभागकरणे पितामह्यै मातृवद्भागो देयः । यथा, -- “असुताश्च पितुः पत्न्यः समानांशाः प्रकीर्त्तिताः । पितामह्यश्च सर्व्वास्ता मातृतुल्याः प्रकीर्त्तिताः ॥” इति दायभागे व्यासः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितामही/ पिता--मही f. a paternal grandmother MBh. Katha1s. Pur.

"https://sa.wiktionary.org/w/index.php?title=पितामही&oldid=500938" इत्यस्माद् प्रतिप्राप्तम्