पिबति

विकिशब्दकोशः तः

सम्कृतम्[सम्पाद्यताम्]

क्रिया[सम्पाद्यताम्]

पानम् करोति

पी धातु +परस्मै पदि[सम्पाद्यताम्]

लट्[सम्पाद्यताम्]

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः पिबति पिबतः पिबन्ति
मध्यमपुरुषः पिबसि पिबथः पिबथ
उत्तमपुरुषः पिबामि पिबावः पिबामः

अनुवादाः[सम्पाद्यताम्]

नामरूपाणी[सम्पाद्यताम्]

शतृ[सम्पाद्यताम्]

पिबन्

शानच्[सम्पाद्यताम्]

पीयमानः

क्तवतु[सम्पाद्यताम्]

पीतवान्

क्त[सम्पाद्यताम्]

पीतः

यत्[सम्पाद्यताम्]

पेयम्- पातुम् योग्यम्

अनीयर्[सम्पाद्यताम्]

पानीयम्

तव्यम्[सम्पाद्यताम्]

पातव्यम्

सन्[सम्पाद्यताम्]

पिपासा

णिच्[सम्पाद्यताम्]

पाययति

अव्ययाः[सम्पाद्यताम्]

तुम्[सम्पाद्यताम्]

पातुम्

त्वा[सम्पाद्यताम्]

पीत्वा

इतर शब्दाः[सम्पाद्यताम्]

पानकम् पिबतु

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाने
2.1.24
पिबति आचामति धयति चूषति पीयते

"https://sa.wiktionary.org/w/index.php?title=पिबति&oldid=500955" इत्यस्माद् प्रतिप्राप्तम्