पीठिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीठिका¦ f. (-का)
1. A bench.
2. A festival.
3. A chapter of a book.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीठिका [pīṭhikā], 1 A seat (bench, stool).

A pedestal, base.

A section or division of a book, as the पूर्व- पीठिका and उत्तरपीठिका of दशकुमारचरित.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीठिका f. a stool , bench R. Ma1lav. Katha1s.

पीठिका f. a base , pedestal ( esp. of an idol Katha1s. ) Ka1ran2d2. Var. Sch. (See. पूर्वपीठिका).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a pedestal (base) on which the image is installed; here must be provided a प्रणालक to let water flow; ten kinds of पीठिकस् distinguished; श्थण्डित, वापी, यक्षी, वेदी, मण्डला, पूर्णचन्द्रा, वज्रा, पद्मा, Ardha- शासी, and त्रिकोण, फलकम्:F1: M. २६२. 1-7.फलकम्:/F these may be made of stone, earth, or wood according to the Linga. फलकम्:F2: Ib. २६२. १९-20; २६९. 8.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=पीठिका&oldid=432685" इत्यस्माद् प्रतिप्राप्तम्