पौर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौरम्, क्ली, (पुरे भवम् । पुर + “तत्र भवः ।” ४ । ३ । ५३ । इत्यण् ।) रोहिषतृणम् । इत्यमरः । २ । ४ । १६६ ॥ रामकर्पूर इति ख्यातम् ॥ (अस्य पर्य्यायो यथा, -- “कत्तृणं रौहिषं देवजग्धं सौगन्धिकन्तथा । भूतीकं व्यासपौरञ्च श्यामकं धूमगन्धिकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) पुरोद्भूते, त्रि । इति मेदिनी ॥ (यथा, रघुः । ६ । ८५ । “इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विवव्रुः ॥” पुं, पुरुराजपुत्त्रः । यथा, ऋग्वेदे । ८ । ३ । १२ । “शग्धी नो अस्य बद्ध पौरमाविथ धिय इन्द्र सिषासतः ॥” पूरः पूरक एव । स्वार्थे अण् । उदरपूरके, त्रि । यथा, तत्रैव । २ । ११ । ११ । “पृणन्तस्ते कुक्षी वर्द्धयन्त्वित्था सुतः पौर इन्द्र- माव ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौर नपुं।

तृणविशेषः

समानार्थक:पौर,सौगन्धिक,ध्याम,देवजग्धक,रौहिष,मालातृणक,भूस्तृण,भूतिक

2।4।166।2।1

अस्त्री कुशं कुथो दर्भः पवित्रमथ कत्तृणम्. पौरसौगन्धिकध्यामदेवजग्धकरौहिषम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौर¦ त्रि॰ पुरे वसति शैषिकोऽण्।

१ पुरवासिनि

२ रोहिषतृणेन॰ (रामकर्पूर) अगरः। पूरः पूरक एव स्वार्थे अण्।

३ उदरपूरके त्रि॰ ऋ॰

२ ।

११ ।

११ भा॰। पुरोभवः पुरस् + अण्[Page4423-b+ 38] टिलोपः।

३ पूर्वदिग्देशकालभवे
“पौरा बुधगुरुर॰विजा नित्यम्” वृ॰ सं॰

१७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौर¦ mfn. (-रः-री-रं) City, citizen, relating to or produced in a town or city. n. (-रं) A fragrant grass. E. पुर a city, aff. अण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौर [paura], a. (-री f.) [पुरे वसति शैषिको अण्]

Relating to a city or town, produced in a town, civic.

Ved. Filling one's own belly.

रः A townsman, citizen, (opp. जानपद); Ku.6.41; R.2.1,74;12.3;16.9.

A term applied to a prince engaged in war under particular circumstances.

A planet in a state of opposition to other planets. -री The language of the servants in a palace. -रम् A sort of grass (रोहिष).-Comp. -अङ्ना, -योषित् f., -स्त्री a woman living in a town; विद्युद्दामस्फुरितचकितैर्यत्र पौराङ्गनानां लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितो$सि Me.27. -कार्यम् public business; अर्थजातस्य गणनाबहुलतयैकमेव पौरकार्यमवेक्षितम् Ś.6.

जनः, लोकः a citizen.

citizens, burghers. -जानपद a. belonging to town and country. -दाः (pl.) citizens and rustics, townsmen and country people; कथं दुर्जनाः पौरजानपदाः U.1. -वृद्धः an eminent citizen, an elder man. -सख्यम् fellow-citizenship; दशाब्दाख्यं पौरसख्यम् Ms.2.134.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौर m. ( पॄ)" filler , increaser " , N. of सोम( Sa1y. = उदर-पूरक)

पौर m. of इन्द्र( Sa1y. = पूरयितृ)

पौर m. of the अश्विन्s etc. RV.

पौर m. of a ऋषि(author of RV. v , 73 ; 74 )

पौर m. ( pl. )of a dynasty VP.

पौर mf( ई)n. (fr. पुर)belonging to a town or city , urban , civic

पौर m. a townsman , citizen ( opp. to जानपद) Gaut. MBh. Ka1v. etc.

पौर m. a prince engaged in war under certain circumstances(= नागर, See. , applied also to planets opposed to each other) Var.

पौर m. ( pl. )N. of a dynasty VP.

पौर n. a species of fragrant grass L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of पृथुसेन. M. ४९. ५२. [page२-394+ ३१]
(II)--a भार्गव gotraka1ra. M. १९५. २०.
(III)--a kingdom after पृथुदर्भ, son of शिबि. M. ४८. २०.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Paura, ‘descendant of Pūru,’ is the name of a man, presumably a Pūru prince helped by Indra, in a hymn of the Rigveda.[१] The Greek the name of Alexander's rival, is probably the representative of this word. Oldenberg[२] sees the same name in another passage also.[३]

  1. viii. 3, 12.
  2. Ṛgveda-Noten, 1, 362;
    as also Grassmann, Wo7rterbuch, s.v.
  3. v. 74, 4.
"https://sa.wiktionary.org/w/index.php?title=पौर&oldid=474003" इत्यस्माद् प्रतिप्राप्तम्