प्रजा

विकिशब्दकोशः तः

== भवती भिक्षाम् देहि किम्

  • प्रजा, सन्ततिः, इष्वा, छल्ली, प्रसूतिः, विसृष्टिः, स्यूतिः, सूतिः।

नामम्[सम्पाद्यताम्]

  • प्रजा नाम सन्ततिः, सन्तानः।


अनुवादा:[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रजा, स्त्री, (प्रजायते इति । प्र + जन् + “उप- सर्गे च संज्ञायाम् ।” ३ । २ । ९९ । इति डः ।) सन्ततिः । पितृमातृगुणदोषेण प्रजा विभिन्ना भवति । यथा, अग्निपुराणे । “मातॄणां शीलदोषेण पितृशीलगुणेन च । विभिन्नास्तु प्रजाः सर्व्वा भवन्ति भवशीलि- नाम् ॥” जनः । इत्यमरः । ३ । ३ । ३२ ॥ (यथा, रघुः । १ । २४ । “प्र जानां विनयाघानात् रक्षणात् भरणादपि । स पिता पितरस्तासां केवलं जन्महेतवः ॥” उत्पत्तिः । यथा, ऋग्बेदे । १० । ७२ । ९ । “प्रजायै मृत्यवे त्वत्पुनमार्त्ताण्डमाभरत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रजा स्त्री।

जनः

समानार्थक:लोक,प्रजा

3।3।32।1।2

समे क्ष्मांशे रणेऽप्याजिः प्रजा स्यात्सन्ततौ जने। अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

प्रजा स्त्री।

सन्ततिः

समानार्थक:प्रजा

3।3।32।1।2

समे क्ष्मांशे रणेऽप्याजिः प्रजा स्यात्सन्ततौ जने। अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रजा¦ स्त्री प्र + जन--ड।

१ सन्ततौ

२ जने च अमरः
“नञ्दुःसुभ्यःपरस्य बहु॰ असिच्समा॰। अप्रजाः दुः प्रजाः।

३ जनने च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रजा¦ f. (-जा)
1. Progeny, offspring.
2. People, subjects.
3. Propagation, generation.
4. Semen.
5. Mankind. E. प्र before, जन् to be born, affs. ड and टाप्। This word changed with प्रजस् when used as the last member of a Bahubrihi compound with अ, दुस् or सु as the first member.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रजा [prajā], (Changed to प्रजस् at the end of a Bah. compound, when the first member is अ, सु or दुस्; as अवेक्षित- प्रजः R.8.32; सुप्रजस् 18.29.)

Procreation, generation, propagation, birth, production.

Offspring, progeny, issue; children, brood (of animals); प्रजार्थव्रतकर्शिताङ्गम् B.2.73; प्रजायै गृहमेधिनाम् R.1.7; Ms.3.42; Y.1.269; so बकस्य प्रजा, सर्पप्रजा &c.

Posterity, descendants.

A creature.

Subjects, people, mankind; ननन्दुः सप्रजाः प्रजाः; R.4.3; प्रजाः प्रजाः स्वा इव तन्त्रयित्वा Ś.5.5. and स्वाभ्यः प्रजाभ्यो हि यथा तथैव सर्वप्रजाभ्यः शिवमाशशंसे Bu. Ch.2.35 (where प्रजा has sense 2 also); R.1.7;2.73; Ms.1.8.

Semen.

An era; Buddh.

Comp. अध्यक्षः an epithet of the sun.

of Dakṣa. -अन्तकः Yama, the god of death; अथ वा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः R.8.45. -ईप्सु a. desirous of progeny. -ईशः, -ईश्वरः the lord of men, a king, sovereign; तमभ्यनन्दत् प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः R.3.68;5.32; प्रजाश्चिरं सुप्रजसि प्रजेशे ननन्दुरानन्दजलाविलाक्ष्यः 18.29. -उत्पत्तिः f.-उत्पादनम् the raising up of progeny. -कल्पः the time of creation; Hariv. -काम a. desirous of progeny. -कारः author of the creation. -तन्तुः a line of descendants, lineage, race. -तीर्थम् the auspicious moment of birth; Bhāg. -द a.

granting progeny.

removing barrenness. -दानम् silver. -द्वारम् N. of the sun.

नाथः an epithet of Brahmā.

a king, sovereign, prince; प्रजाः प्रजानाथ पितेव पासि R.2.48;1.83.

निषेकः impregnation, seed (implanted in the womb); प्रजानिषेकं मयि वर्तमानं सूनोरनुध्यायत चेतसेति R.14.6.

offspring.-पः a king.

पतिः the god presiding over creation; प्रजने च प्रजापतिम् Ms.12.121.

an epithet of Brahmā; अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः V.1.9.

an epithet of the ten lords of created beings first created by Brahmā (see Ms.1.34).

an epithet of Viśvakarman, the architect of gods.

the sun.

a king.

a son-in-law.

an epithet of Viṣṇu.

a father, progenitor.

the penis.

a sacrifice; ˚हृदयम् A kind of सामगान.

N. of a संवत्सर. -परि- पालनम्, -पालनम् the protection of subjects. -पालः, -पालकः a king, sovereign. -पालिः an epithet of Śiva.-पाल्यम् royal office. -वृद्धिः f. increase of progeny.-व्यापारः care for or anxiety about the people.-सृज् m. epithet of Brahmā; कृतः प्रजाक्षेमकृता प्रजासृजा Śi.1.28. -हित a. beneficial to children or people. (-तम्) water.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रजा/ प्र- f. See. below. 1.

प्रजा f. ( ifc. f( आ). ; See. प्र-जabove ) procreation , propagation , birth RV. AV.

प्रजा f. offspring , children , family , race , posterity , descendants , after-growth (of plants) RV. etc.

प्रजा f. a creature , animal , man , mankind

प्रजा f. people , subjects (of a prince) ib.

प्रजा f. seed , semen VS. (See. -निषेक)

प्रजा f. an era DivyA7v.

"https://sa.wiktionary.org/w/index.php?title=प्रजा&oldid=501325" इत्यस्माद् प्रतिप्राप्तम्