प्रसूति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसूतिः, स्त्री, (प्रसूयते इति । प्र + सू + क्तिन् ।) प्रसवः । इत्यमरः । ३ । २ । १० ॥ (यथा, -- “कृष्णा वचा चापि जलेन पिष्टा सैरण्डतैला खलु नाभिलेपात् । सुखं प्रसूतिं कुरुतेऽङ्गनानां निपीडितानां बहुभिः प्रमादैः ॥” इति भावप्रकाशस्य मध्यखण्ड चतुर्थे भागे ॥ प्र + सू + भावे क्तिन् ।) उद्भवः । (यथा, शकुन्तलायाम् ४ अङ्के । “आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः सेयं याति शकुन्तला पतिगृहं सर्व्वैरनु- ज्ञायताम् ॥”) तनयः । दुहिता । इति मेदिनी । ते, १२९ ॥ (सन्ततिः । यथा, रघुः । ५ । ७ । “कच्चिन्मृगीणामनघा प्रसूतिः ॥” कारणम् । यथा, रघुः । २ । ६३ । “न केवलानां पयसां प्रसूति- मवेहि मां कामदुषां प्रसन्नाम् ॥” उत्पत्तिस्थानम् । यथा, महाभारते । १ । २३३ । १४ । “त्वं सर्व्वस्य भुवनस्य प्रसूति- स्त्वमेवाग्ने ! भवसि प्रतिष्ठा ॥” दक्षपत्नी । सा तु सतीजननी । यथा, ब्रह्म- वैवर्त्ते । २ । १ । १२८ । “देवहूतिः कर्द्दमस्य प्रसूतिदक्षकामिनी ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसूति स्त्री।

प्रसवनम्

समानार्थक:प्रसूति,प्रसव

3।2।10।2।1

विधा समृद्धौ स्फुरणे स्फुरणा प्रमितौ प्रमा। प्रसूतिः प्रसवे श्च्योते प्राधारः क्लमथः क्लमे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसूति¦ स्त्री + सू--क्तिन् क्तिच् वा।

१ प्रसवे अमरः

२ उद्भवे

३ तनये

४ दुहितरि च मेदि॰

५ सातरि। स्वार्थे क। प्रसूतिका जातप्रसवायां स्त्रियाम् अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसूति¦ f. (-तिः)
1. Bringing forth, (as young.)
2. Birth, production.
3. Offspring, children, a son or daughter.
4. A mother.
5. A producer, a procreator.
6. Calving or laying eggs. E. प्र before, सू to bear, aff. क्तिन् or क्तिच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसूतिः [prasūtiḥ], f.

Procreation, begetting, generation.

Bringing forth, bearing, delivering, giving birth to; ऊर्ध्वं प्रसूतेश्चरितुं यतिष्ये R.14.66.

Calving.

Laying eggs; नवप्रसूतिर्वरटा तपस्विनी N.1.135.

Birth, production, generation; प्रसूतिं चकमे तस्मिंस्त्रैलोक्यप्रभवो$पि यत् R.1. 53.

Appearance, coming forth, growth (of flowers &c.); आरण्यकोपात्तफलप्रसूतिः R.5.15.

A product, production.

Offspring, progeny, issue; R.1.25,77; 2.4;5.7; प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ Ku.2.7; नूनं प्रसूतिविकलेन मया प्रसिक्तं धौताश्रुशेषमुदकं पितरः पिबन्ति Ś.6. 24.

A producer, generator, procreator; न केवलानां पयसां प्रसूतिम् R.2.63.

A mother.

A cause (कारण); जगत्प्रसूतिः Ki.4.32. -Comp. -जम् pain resulting as a necessary consequence of birth. -वायुः wind produced in the womb during the pangs of travail.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसूति/ प्र- ( प्र-) f. (for 2. See. below) instigation , order , permission TS. TBr. Ka1t2h.

प्रसूति/ प्र- f. (for 1. See. प्र-1. सु)procreation , generation , bringing forth (children or young) , laying (eggs) , parturition , birth Mn. iv , 84 ( -तस्) MBh. Ka1v. etc.

प्रसूति/ प्र- f. coming forth , appearance , growth (of fruit , flowers etc. ) Ka1lid. Prab.

प्रसूति/ प्र- f. a production , product (of plants or animals) MBh.

प्रसूति/ प्र- f. a procreator , father or mother Hariv. Var. Ragh.

प्रसूति/ प्र- f. a child , offspring , progeny Mn. MBh. and e.

प्रसूति/ प्र- f. N. of a daughter of मनुand wife of दक्षPur.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of स्वायम्भुव Manu, married to दक्ष: gave birth to sixteen (Twenty four ब्र्। प्।) daughters; was afraid of वीरभद्र and his party in the sacrificial hall of her husband. भा. III. १२. ५५-56; IV. 1. 1 and ११, ४७-48; 5. 9. Br. I. 1. ५९; II. 9. ४२-7; वा. 1. ६६ and ६८; Vi. I. 7. १८-19, २२-27.
(II)--an elephant daughter of the दिग्नागस्. Br. III. 7. ३५४.
(III)--a daughter of वैराज; was given in marriage to दक्ष; दक्ष to be conceived as प्राण and [page२-432+ २८] Maru as सङ्कल्प; to them were born २४ daughters, all विश्वमातरस्। वा. १०. १७, २२-3; ६७. २७-8.
(IV)--a wife of वसिष्ठ. Vi. I. 7. 8.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRASŪTI : A daughter of Svāyambhuva Manu. Svayaṁ- bhuva Manu had two sons named Priyavrata and Uttānapāda and three daughters named Ākūti, Devahūti and Prasūti. Ākūti was married to Ruciprajā- pati, Devahūti to Kardamaprajāpati and Prasūti to Dakṣaprajāpati. Yajña is the son of Ākūti. Kapila is the son of Devahūti. Prasūti got only a number of daughters. (8th Skandha, Devī Bhāgavata).


_______________________________
*12th word in left half of page 604 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रसूति&oldid=502835" इत्यस्माद् प्रतिप्राप्तम्