प्रस्ताव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्तावः, पुं, (प्र + स्तु + “प्रे द्रुस्तुस्रुवः ।” ३ । ३ । २७ । इति घञ् ।) अवसरः । इत्यमरः । ३ । २ । २४ ॥ प्रसङ्गस्तुतिः । इति भरतः ॥ प्रसङ्गः । इति भानुदीक्षितः ॥ (यथा, मृच्छकटिके । ९ अङ्के । “प्रस्तावेनाधिकरणिकस्त्वां द्रष्टुमिच्छ- तीति ॥”) प्रकरणम् । यथा, -- “प्रस्तावदेशकालादेर्वैशिष्टात् प्रतिभाजुषाम् ॥” इत्यस्यार्थे काव्यप्रकाशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्ताव पुं।

अवसरः

समानार्थक:प्रस्ताव,अवसर,काण्ड,पर्याय,वार,अन्तर

3।2।24।2।1

लवोऽभिलावो लवने निष्पावः पवने पवः। प्रस्तावः स्यादवसरस्त्रसरः सूत्रवेष्टनम्.।

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्ताव¦ पु॰ प्र + स्त--
“प्रे द्रुस्तुस्मुवः” पा॰ भावकरणादौघञ्।

१ पकर्मेण स्तवे

२ अवणरे स्म{??}।

३ प्र{??}ङ्गे भानु-[Page4501-a+ 38] दीक्षित

४ प्रकरणे काव्यप्र॰।

५ सामावयवभेदे स चपस्तोतृनामकेन ऋत्विजा गेयः साम्नः प्रथमो भागः। प्रस्तोतर्य्या देवता प्रस्तावमन्यायत्ता” छा॰ उ॰। तस्य देवताच ब्रह्मरूपः प्राणस्तत्रैबोक्तः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्ताव¦ m. (-वः)
1. Opportunity, occasion, season.
2. Occasional or intro- ductory eulogium.
3. Subject matter of a composition.
4. A chap- ter, a section.
5. Beginning, commencement.
6. Mention, allusion. E. प्र before, स्तु to praise, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्तावः [prastāvḥ], 1 Beginning, commencement.

An introduction.

Mention, allusion, reference; नाममात्रप्रस्तावः Ś.7.

An occasion, opportunity, time, season; fit or proper time; त्वराप्रस्तावोयं न खलु परिहासस्य विषयः Māl.9. 45; शिष्याय बृहतां पत्युः प्रस्तावमदिशद् दृशा Śi.2.68.

The occasion of a discourse, subject, topic.

The prologue of a drama; see प्रस्तावना below.

The prelude or introductory words of a Sāman; लोकेषु पञ्चविधं सामोपासीत पृथिवी हिंकारो$ग्निः प्रस्तावः˚ Ch. Up.2.2.1.

An introductory praise. (प्रस्तावे ind. on a suitable occasion, seasonably.

प्रस्तावेन incidentally, occasionally.

suitably). -Comp. -यज्ञः a conversation in which each interlocutor takes a part. -सदृश a. suited to the occasion, appropriate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्ताव/ प्र-स्ताव m. introductory eulogy , the introduction or prelude of a सामन्(sung by the प्र-स्तोतृ) Br. La1t2y. ChUp.

प्रस्ताव/ प्र-स्ताव m. the prologue of a drama(= प्रस्स्तावना) Hariv.

प्रस्ताव/ प्र-स्ताव m. introducing a topic , preliminary mention , allusion , reference Ka1v. Pan5cat.

प्रस्ताव/ प्र-स्ताव m. the occasion or subject of a conversation , topic ib.

प्रस्ताव/ प्र-स्ताव m. occasion , opportunity , time , season , turn , convenience ib. Katha1s. Hit. ( एor एषु, on a suitable occasion , opportunity ; एन, incidentally , occasionally , suitably ; with तव, at your convenience)

प्रस्ताव/ प्र-स्ताव m. beginning , commencement Pan5cat. Hit.

प्रस्ताव/ प्र-स्ताव m. sport , ease(= हेला) L.

प्रस्ताव/ प्र-स्ताव m. N. of a prince (son of उद्गीथ). BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of उद्गीथ, married नियुत्सा, and father of Vibhu. भा. V. १५. 6.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्ताव पु.
(प्र + स्तु + घञ्) किसी साम का प्रथम भाग अथवा प्रस्तावना, जिसका गायन प्रस्तोता द्वारा किया जाता है, 21.1०.4; प्रस्ताव के गायन को ‘प्रस्तुत’ कहते हैं, 18.5.7; प्रस्ताव पर विस्तार के लिए द्रष्टव्य-ला.श्रौ.सू. 6.1०.1।

"https://sa.wiktionary.org/w/index.php?title=प्रस्ताव&oldid=502867" इत्यस्माद् प्रतिप्राप्तम्