प्राणिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणी, [न्] त्रि, (प्राणाः सन्त्यस्येति । प्राण + “अत इनिठनौ ।” ५ । २ । ११५ । इति इनिः ।) प्राणविशिष्टः । मनुष्यादिः । तत्पर्य्यायः । चेतनः २ जन्मी ३ जन्तुः ४ जन्युः ५ शरीरी ६ । इत्य- मरः । १ । ४ । ३० ॥ (यथा, मनौ । १ । २२ । “कर्म्मात्मनाञ्च देवानां सोऽसृजत् प्राणिनां प्रभुः । साध्यानाञ्च गणं सूक्ष्मं यज्ञञ्चैव सनातनम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणिन् पुं।

प्राणी

समानार्थक:प्राणिन्,चेतन,जन्मिन्,जन्तु,जन्यु,शरीरिन्,भूत

1।4।30।2।1

जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः। प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः॥

वैशिष्ट्यवत् : जननम्

 : नरकस्थप्राणी, मनुष्यः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणिन्¦ नित्यम् त्रि॰ प्राणोऽस्त्यस्य इनि। जीवे चेतने जनुमात्रे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणिन्¦ mfn. (-णी-णिनी-णि) Living, breathing. m. (-णी) An animal, a sentient or living being. E. प्राण vital air, and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणिन् [prāṇin], n. Breathing, living, alive. -m.

A living or sentient being, a living creature; यया प्राणिनः प्राणवन्तः Ś.1.1; Me.5.

A man, power, vigour; देवस्त्रियो रसां नातीः प्राणिभिः पुनराहरत् Bhāg.9.2.31. -Comp. -अङ्गम् a limb of an animal. -जातम् a whole class of animals.-द्यूतम् gambling with fighting-animals, (cock-fighting, ram-fighting &c.). -पीडा cruelty to animals. -हिंसा injury to life, doing harm to living creatures. -हिता a shoe, boot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणिन्/ प्रा mfn. breathing , living , alive

प्राणिन्/ प्रा m. a living or sentient being , living creature , animal or man S3Br. etc. , etc. (also n. A1pS3r. )

"https://sa.wiktionary.org/w/index.php?title=प्राणिन्&oldid=366260" इत्यस्माद् प्रतिप्राप्तम्