प्रायः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रायः, पुं, (प्रकृष्टमयनमिति । प्र + अय + घञ् । यद्बा, प्र + इ + “एरच् ।” ३ । ३ । ५६ । इत्यच् ।) मरणम् । मरणार्थमनशनम् । (यथा, रामायणे । ४ । ५३ । १२ । “अहं वः प्रतिजानामि न गमिष्याम्यहं पुरीम् । इहैव प्रायमासिष्ये श्रेयो मरणमेव च ॥”) तुल्यम् । बाहुल्यम् । इति मेदिनी । ये, ३६ ॥ (यथा, साहित्यदर्पणे । ३ । १११ । “तस्कराः पण्ड्रका मूर्खाः सुखप्राप्तधनास्तथा । लिङ्गिनश्छन्नकामाद्या आसां (वेश्यानाम्) प्रायेण वल्लभाः ॥”) वयः । इति हेमचन्द्रः ॥ (पापम् । तपः । इति स्मृतिः ॥ क्ली, प्रवेशः । युद्धम् । यथा, ऋग्वेदे । २ । १८ । ८ । “उप ज्येष्ठे वरूथे गभस्तौ प्राये प्राये जिगीवांसः स्याम ॥” “किञ्च प्राये प्राये सोमपानार्थमिन्द्रस्य यज्ञ- शालायां प्रवेशे प्रवेशे जिगीवांसः शत्रूणां जेतारो भवेम । यद्बा, प्राये प्राये प्रकर्षेण इयते गम्यते योद्धृभिरिति प्रायं युद्धम् । तस्मिन् युद्धे जिगीवांसः शत्रून् जितवन्तो भवेम ॥” इति तद्भाष्ये सायनः ॥ त्रि, गमकः । यथा, मनौ । ३ । २६४ । “प्रक्षाल्यहस्तावाचम्य ज्ञातिप्रायं प्रकल्पयेत् । ज्ञातिभ्यः सत्कृतं दत्त्वा बान्धवानपि भोजयेत् ॥” “प्रक्षाल्येति । तदनुहस्तौ प्रक्षाल्याचम्य ज्ञाति- प्रायमन्नं कुर्य्यात् । ज्ञातीन् प्रैति गच्छतीति ज्ञातिप्रायं कर्म्मण्यण् । ज्ञातीन् भोजये- दित्यर्थः ॥” इति कुल्लूकभट्टः ॥)

प्रायः, [स्] व्य, (प्र + अय गतौ + असुन् ।) बाहुल्यम् । इत्यमरः । ३ । ४ । १७ ॥ (यथा, कथासरित्सागरे । ६ । १२३ । “ततोऽहं शर्म्मवर्म्मा च ज्ञातवन्तौ क्रमेण ताम् । अत्रान्तरे स च प्रायः पर्य्यहीयत वासरः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रायः [prāyḥ], [प्र-अय् घञ्, इ-अच् वा]

Going away, departure, departure from life.

Seeking death by fasting, fasting, sitting down and abstaining from food with some object in view (generally with words like आस्, उपविश् &c.); see प्रायोपवेशन below; प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः Bhāg.1.3.43.

The largest portion, majority, plurality; majority of cases.

Excess, abundance, plenty.

A condition of life. [N. B. At the end of comp. प्राय may be translated by (a) for the most part, generally, mostly, almost, nearly; पतनप्रायौ 'about to fall'; मृतप्रायः 'almost dead a little less than dead, nearly dead'; or (b) abounding or rich in, full of, excessive, abundant; कष्टप्रायं शरीरम् U.1; शालिप्रायो देशः Pt.3; कमलामोदप्राया वनानिलाः U.3.24 'full of the fragrance' &c., or (c) like, resembling; वर्षशतप्रायं दिनम्, अम्रतप्रायं वचनम् &c.] -Comp. -उपगमनम्, -उपवेशः, -उपवेशनम्, -उपवेशनिका sitting down and abstaining from food and thus preparing oneself for death, fasting oneself to death; मया प्रायोपवेशनं कृतं विद्धि Pt.4; प्रायोपवेशनमति- र्नृपतिर्बभूव R.8.94; प्रायोपवेशसदृशं व्रतमास्थितस्य Ve.3.1.-उपेत a. abstaining from food and thus awaiting the approach of death. -उपविष्ट, -उपवेशिन् a. fasting oneself to death, who sits without food at the door of another to exact compliance with his demands. -दर्शनम् an ordinary phenomenon. -भव a

common, usually met with.

executing; युगहृदौघमध्येन ब्रह्मप्रायभवेन च । धात्रा सृष्टानि भूतानि कृष्यन्ते यमसादनम् ॥ Mb.12.235.17 (com. ब्रह्मप्रायभावेन ब्रह्मकार्यभूतेन).

"https://sa.wiktionary.org/w/index.php?title=प्रायः&oldid=503014" इत्यस्माद् प्रतिप्राप्तम्