बलवान्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलवान् [त्], त्रि, (बलमस्यास्तीति । बल + मतुप् । मस्य वः ।) बलविशिष्टः । तत्पर्य्यायः । मांसलः २ अंशलः ३ । इत्यमरः । २ । ६ । ४४ ॥ वीर्य्यवान् ४ बली ५ । इति शब्दरत्नावली ॥ (यथा, मनुः १ । ७६ । “आकाशात्तु विकुर्व्वाणात् सर्व्वगन्धवहः शुचिः । बलवान् जायते वायुः स वै स्पर्शगुणो मतः ॥”)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Saimhikeya. वा. ६८. १८.

"https://sa.wiktionary.org/w/index.php?title=बलवान्&oldid=433583" इत्यस्माद् प्रतिप्राप्तम्