बहुवचन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुवचन¦ न॰ बहुत्वं वक्ति वच--ल्यु।
“द्व्येकयोद्विवचनैक-वचने बहुषु बहुवचनम्” पा॰ उक्ते बहुत्वबोधके जस्-प्रभृतौ सुब्विभक्तौ झिप्रभृतौ

२ तिङ्विभक्तौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुवचन¦ n. (-नं) The plural number. (in grammar.) E. बहु, and वचन saying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुवचन/ बहु--वचन n. the pl. number , the case-endings and personal terminations in the pl. number S3Br. etc.

"https://sa.wiktionary.org/w/index.php?title=बहुवचन&oldid=503098" इत्यस्माद् प्रतिप्राप्तम्