बाहु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहुः, पुं, स्त्री, (बाधते शत्रून् इति । बाध + “अर्जिदृशिकम्यमिपंसिबाधामृजिपशि तुक् धुक् दीर्घहकाराश्च ।” उणा० १ । २८ । इति कुप्रत्य- योऽन्तस्य हकारादेशश्च ।) कक्षाद्यङ्गुल्यग्र- पर्य्यन्तावयवविशेषः । तत्पर्य्यायः । भुजः २ प्रवेष्टः ३ दोः ४ । इत्यमरः । २ । ६ । ८० । दोषः ५ बाहः ६ । इति जटाधरशब्दरत्ना- वल्यौ ॥ तद्वैदिकपर्य्यायाः । आयती १ च्यवना २ अनीशू ३ अप्लवाना ४ विनंगृसौ ५ गभस्ती ६ कवस्नौ ७ बाहू ८ भूरिजौ ९ क्षिपस्ती १० शक्करी ११ भरित्रे १२ । इति द्वादश बाहु- नामानि । इति वेदनिर्घण्टौ २ अध्यायः ॥ * ॥ (यथा ऋग्वेदे । ५ । ५७ । ६ । “ऋष्टयो वो मरुतो अंसयोरधि सह ओजो बाह्वोर्वो बलं हितम् ॥” नृपत्वसूचकबाहुलक्षणम् । यथा, -- “निर्मांस्रौ चैव भग्नाल्पौ श्लिष्टौ च विपुलौ भुजौ । आजानुलम्बिनौ बाहू वृत्तौ पीनौ नृपेश्वरे ॥” इति गारुडे ६६ अध्यायः ॥ (अस्य शुभाशुभलक्षणमुक्तं यथा सामुद्रके । “उद्वद्धबाहुः पुरुषो वधबन्धनमाप्नुयात् । दीर्घबाहुर्भवेद्राजा समुद्रवचनं यथा ॥ प्रलम्बबाहुरैश्वर्य्यं प्राप्नुयाद्गुणसंयुतम् । ह्रस्वबाहुर्भवेद्दासः परप्रेष्यकरस्तथा ॥ वामावर्त्तभुजा ये तु ये च दीर्घभुजा नराः । संपूर्णबाहवो ये तु राजानस्ते प्रकीर्त्तिताः ॥ पुरुषस्य दक्षिणबाहुस्पन्दने स्त्रियो वामबाहु- स्पन्दने शुभं तद्वीपरीते तु अशुभम् । यथा शाकुन्तले १ अङ्के । “शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य । अथवा भवितव्यानां द्वाराणि भवन्ति सर्व्वत्र ॥” बाहुर्दक्षिणबाहुः । फलं वरस्त्रीलाभरूपम् ॥ “वामेतरभुजस्पन्दो वरस्त्रीलाभसूचकः ॥” इतिवचनात् ॥) कूर्परस्य ऊर्द्धभागः । यथा, -- “मुखं बाहू प्रबाहू च मनः सर्व्वेन्द्रियाणि च । रक्षत्वव्याहतैश्वर्य्यस्तव नारायणोऽव्ययः ॥” अस्य टीका । बाहू प्रबाहू च कूर्परस्य ऊर्द्ध्वा- धोभागौ । इति विष्णुपुराणे । ५ । ५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहु स्त्री-पुं।

भुजः

समानार्थक:भुज,बाहु,प्रवेष्ट,दोस्

2।6।80।1।2

भुजबाहू प्रवेष्टो दोः स्यात्कफोणिस्तु कूर्परः। अस्योपरि प्रगण्डः स्यात्प्रकोष्ठस्तस्य चाप्यधः॥

अवयव : कूर्परः,कूर्परोपरिभागः,कूर्परयोरधः_मणिबन्धपर्यन्तभागः,हस्तः,तर्जनीसहिताङ्गुष्ठविस्तृतहस्तः,मध्यमासहिताङ्गुष्ठविस्तृतहस्तः,अनामिकासहिताङ्गुष्ठविस्तृतहस्तः,कनिष्ठिकायुक्तबद्धमुष्टिहस्तः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहु¦ पु॰ बाध--कु धस्य हः। भुजे कक्षावध्यङ्गुलिपर्य्यन्तेऽवयवे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहु¦ m. (-हुः)
1. The arm.
2. The side of any angular geometrical fig- ure, the leg of a triangle, &c.
3. A door-post. E. बाध् to oppose, कु Una4di aff. and ध changed to ह |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहुः [bāhuḥ], [बाध् कु धस्य हः Tv.]

The arm; शान्तमिदमाश्रम- पदं स्फुरति च बाहुः कुतः फलमिहास्य Ś.1.16; so महाबाहुः &c.

The fore-arm.

The fore-foot of an animal.

A door-post.

The base of a right-angled triangle (in geom.).

(In medic.) The whole upper extremity of the body (opp. सक्थि).

The bar of a chariotpole.

The shadow of the gnomon on a sun-dial.

The arm as a measure of length (= 12 Aṅgulas).

The limb of a bow. -हू (du.) The lunar mansion Ārdrā. -Comp. -अन्तरम् the chest; संवर्त्य मुष्टिं सहसा जघान बाह्वन्तरे शैलनिकाशरूपः Rām.6.7.154. -उत्क्षेपम् ind. having raised or tossed up the arms; बाहूत्क्षेपं क्रन्दितुं च प्रवृत्ता Ś.5.3. -कर a. active with the arms; P.III. 2.21. -कण्टकम् a mode in fighting; 'एकां जङ्घां पदा$$ क्रम्य परामुद्यम्य पाठ्यते । केतकीपत्रवच्छत्रुर्युद्धं तद्बाहुकण्टकम् ॥'; बाहु- कण्टकयुद्धेन तस्य कर्णो$थ युध्यतः Mb.12.5.4. -कुण्ठ, -कुब्जa. crippled in the arms. -कुन्थः a wing (of a bird).-चापः the distance measured by the extended arms.

जः a man of the Kṣatriya caste; cf. बाहू राजन्यः कृतः Rv.1.9.12; also Ms.1.31; स बाहुजो महाबाहुस्तदु- वाह महाबलम् Śiva B.; N.12.12.

a parrot.

sesamum growing spontaneously. -ज्या a sine (in math.). -तरणम् crossing a river (with the arms). -त्रः, -त्रम्, -त्राण vantbrass (armour for the arms).

दण्डः a long, staff-like arm.

punishment with the arm or fist. -दन्तकम् N. of a Nītiśāstra treatise. -निःसृतम् a mode of fighting (by which a sword is twisted out of a person's hand). -पाशः a particular attitude in fighting.

the arm thrown round, as in the act of embracing. -प्रचालकम् ind. shaking the arms. -प्रति- बाहौ the opposite sides of a figure. -प्रसारः, -प्रसारणम् stretching the arms (for embracing &c.) -प्रहरणः a boxer. (-णम्) boxing.

फलम् (in geom.) the result for the base sine.

(in astro.) the sine of an arc of a circle of position contained between the sun and the prime verticle.

बन्धनम् encircling arms. (-नः) the shoulder-blade. -बलम् strength of arm, muscular strength. -भङ्गिः f. bending or twisting the arms.-भूषण, -भूषा an ornament worn on the arm, an armlet. -भेदिन् m. an epithet of Viṣṇu.

मूलम् the armpit.

the shoulderblade. -युद्धम् a hand-to-hand or close fight, personal or pugilistic encounter, boxing; बाहुयुद्धं हि मल्लानामशास्त्रमृषिभिः स्मृतम् । मृतस्य तत्र न स्वर्गो यशो नेहापि विद्यते ॥ Mallaśāstram. -योधः, -योधिन् m. a pugilist, boxer. -रक्षा armour for the upper arm. -लता an arm-like creeper. ˚अन्तरम् the breast, bosom.-लोहम् bell-metal (कांस्य).

विक्षेपः the act of throwing about the arms, moving the arms.

swimming.-विघट्टनम्, -विघट्टितम् a particular attitude in wrestling. -वीर्यम् strength of arms. -व्यायामः athletic exercise. -शालिन् m.

an epithet of Śiva.

of Bhīma.-शिखरम् the upper part of the arm, the shoulder.-संभवः a man of the Kṣatriya caste. -सहस्रभृत् m. an epithet of king Kārtavīrya (also called सहस्रार्जुन).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहु mf. ( f. L. )(fr. बह्, बंह्; for 2. बाहुSee. col. 3) the arm , ( esp. ) the fore-arm , the arm between the elbow and the wrist ( opp. to प्र-गण्डSee. ; in medic. the whole upper extremity of the body , as opp. to सक्थि, the lower -extextremity) RV. etc.

बाहु mf. the arm as a measure of length (= 12 अङ्गुलs) S3ulbas.

बाहु mf. the fore-foot of an animal ( esp. its upper part) RV. AV. Br. A1s3vGr2.

बाहु mf. the limb of a bow S3Br.

बाहु mf. the bar of a chariot-pole Gobh.

बाहु mf. the post (of a door ; See. द्वार-ब्)

बाहु mf. the side of an angular figure ( esp. the base of a right-angled triangle) Su1ryas.

बाहु mf. the shadow of the gnomon on a sun-dial ib.

बाहु mf. (also du. )the constellation आर्द्राL.

बाहु m. N. of a दैत्यMBh.

बाहु m. of a prince (who brought ruin upon his family by his illegal actions) ib.

बाहु m. of a son of वृकHariv.

बाहु m. of a son of वज्रVP. [ cf. Gk. ? , ? ; Germ. buog , Bug ; Angl.Sax. bo1g ; Eng. bough.]

बाहु (for 1. See. col. 2) , वृद्धिform of बहुin comp. = कीटmfn. g. पलद्य्-आदि.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(II)--a son of धृतक (वृक-वि। प्।); was attacked and deprived of his kingdom by the Haihayas and the तालजन्घस् with the help of the शकस्, Yavanas, काम्- bojas, पारदस्, and Palhavas, the five tribes; hence the king abdicated and took to a life of penance with his wife in the forest as an old man. Once he went to bring water when he slipped into the waters and died; his wife यादवी followed him though she was in the family way; she had been poisoned by her co-wife to prevent pregnancy; she got into the funeral pyre. Aurva, the भार्गव withdrew her from the fire; she was in his आश्रम and brought forth Sagara (Saha Gara). वा. ८८. १२१-33; Vi. IV. 3. २५-35. [page२-481+ २८]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BĀHU I : A king of the Sūrya-vaṁśa (solar dynasty). He was the father of Sagara. He is known by the name Subāhu also. This king was once defeated in a battle and being weary and sad he entered the hermitage of Aurva. His queen was given poison by another wife of the King. But the child in her womb did not die. The queen wanted to jump into the fire in which the body of her husband was to be burned. But Aurva told her that her son would become a famous king and that she should not commit suicide. Thus she desisted from committing suicide. A son was born to her. As she had been poison- ed when the child was in her womb the son was given the name Sagara (with poison). It is said in Mahā- bhārata, Ādi Parva that this prince became a famous king later.


_______________________________
*1st word in right half of page 97 (+offset) in original book.

BĀHU II : Mention is made in Mahābhārata, Udyoga Parva, Chapter 4, Stanza 22, that the Pāṇḍavas thought of sending an invitation to a king named Bāhu for the battle between the Kurus and themselves.


_______________________________
*2nd word in right half of page 97 (+offset) in original book.

BĀHU III : A king of the Sundara dynasty. Mention is made about this king in Mahābhārata, Udyoga Parva, Chapter 74.


_______________________________
*3rd word in right half of page 97 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bāhu, ‘arm,’ as a measure of length, is found in the Taittirīya Saṃhitā (vi. 2, 11, 1) and often in the Sūtras.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहु पु.
माप (8० अंगुल, वास्तव में 84.8 अंगुल), मा.श्रौ.सू. 1०.3.2.12; 1०.3.1.9 के अनुसार 36 या 42 अंगुल; कसाई की अगिन् की लम्बाई; चौड़ाई वही है; एक बाहु।

"https://sa.wiktionary.org/w/index.php?title=बाहु&oldid=503116" इत्यस्माद् प्रतिप्राप्तम्