बिम्ब

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिम्ब पुं-नपुं।

रविचन्द्रबिम्बम्

समानार्थक:बिम्ब,मण्डल

1।3।15।2।2

द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः। कला तु षोडशो भागो बिम्बोऽस्त्री मण्डलं त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, तेजः, ग्रहः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिम्बः [bimbḥ] म्बम् [mbam], म्बम् 1 The disc of the sun or moon; वदनेन निर्जितं तव निलीयते चन्द्रबिम्बमम्बुधरे Subhāṣ; so सूर्य˚, रवि˚ &c.

Any round or disc-like surface; as in नितम्ब- बिम्बः &c.

An image, shadow, reflection; बिम्बादिवो- त्थितौ बिम्बौ रामदेहात्तथापरौ Rām.1.4.11; प्रभवति शुचिर्बिम्ब- ग्राहे मणिर्न मृदां चयः U.2.4.

A mirror.

A jar.

An object compared (opp. प्रतिबिम्ब to which it is compared).

A statue, figure, idol; हेमबिम्बनिभा सौम्या मायेव मयनिर्मिता Rām.6.12.14.

A mould, matrix; यथा लोहस्य निःस्यन्दो निषिक्तो बिम्बविग्रहम् (उपैति) Mb.14.18.9. -म्बः A lizard. -म्बम् The fruit of a tree (which, when ripe, is ruddy and to which the lips of young women are often compared); रक्तशोकरुचा विशेषितगुणो बिम्बाधरालक्तकः M.3. 5; पक्कबिम्बाधरोष्ठी Me.84; cf. N.2.24. -Comp. -ओष्ठ a (बिम्बो-म्बौ-ष्ठ) having lips as ruddy or cherry as the Bimba fruit; दाक्षिण्यं नाम बिम्बोष्ठि बैम्बिकानां कुलव्रतस् M.4. 14. (-ष्ठः) a lip like the Bimba fruit. -फल the Bimba fruit; उमामुखे बिम्बफलाधरोष्ठे Ku.3.67.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिम्ब mn. (also written विम्ब, or विम्व, of doubtful origin , but See. Un2. iv , 95 Sch. ; ifc. f( आ). )the disk of the sun or moon Ka1v. Pur. etc.

बिम्ब m. any disk , sphere , orb (often applied to the rounded parts of the body) Ka1lid. Pan5cat.

बिम्ब m. a mirror S3vetUp. Kum.

बिम्ब m. an image , shadow , reflected or represented form , picture , type R. BhP. Ra1jat.

बिम्ब m. (in rhet. )the object compared (as opp. to प्रति-बिम्ब, " the counterpart " to which it is compared) Sa1h. Prata1p.

बिम्ब m. a lizard , chameleon Gaut.

बिम्ब m. N. of a man Ra1jat.

बिम्ब m. N. of 2 metres Col.

बिम्ब m. N. of the wife of बाला-दित्य(king of कश्मीर) Ra1jat.

बिम्ब m. N. of the mother of king बिम्बि-सार(below) Buddh.

बिम्ब n. the fruit of the Momordica Monadelpha (to which the lips of women are often compared) MBh. Ka1v. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Vasudeva and भद्रा. Br. III. ७१. १७३; वा. ९६. १७१.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bimba appears in one passage of the Jaiminīya Upaniṣad Brāhmaṇa (iii. 5, 6) to denote the plant Momordica monadelpha.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=बिम्ब&oldid=474083" इत्यस्माद् प्रतिप्राप्तम्