बोध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोधः, पुं, (बोधनमिति । बुध् + भावे घञ् ।) ज्ञानम् । इति त्रिकाण्डशेषः ॥ (यथा मार्क- ण्डेये । २६ । १ । “वर्द्धमानं सुतं सा तु राजपत्नी दिने दिने । तमुल्लापादिना बोधमनयन्निर्ममात्मकम् ॥” अयं हि बुद्धेर्जातः । तथाहि मार्कण्डेये । ५० । २७ । “बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम् । व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयत ॥” ऋषिविशेषः । यथा मार्कण्डेये । ७६ । २८ ॥ “तयात्र मुक्तो हैमिन्या गृहीत्वा च सुतञ्च सा । बोधस्य द्विजमुख्यस्य गृहे नीतवती पुनः ॥” सूर्य्यरूपभेदः । यथा, मार्कण्डेये । १०१ । १९ । “बोधश्चावगतिश्चैव स्मृतिर्विज्ञानमेव च । इत्येतानीह रूपाणि तस्य रूपस्य भास्वतः ॥” जागरणकालः । चैतन्यम् । यथा, मार्क- ण्डेये । ८१ । ६७ । “प्रबोधञ्च जगत्स्वामी नीयतामच्युतो लघु । बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोध¦ पु॰ बुध--भावे घञ्।

१ ज्ञाने त्रिका॰।

२ ज्ञागरे च

३ देशभेदे भा॰ भी॰

९ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोध¦ m. (-धः)
1. Wisdom, intellect.
2. A wakening, arousing. E. बुध् to understand, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोध [bōdha], a. Knowing, understanding. -धः [बुध्-भावे घञ्]

Perception, knowledge, apprehension, observation, conception; बालानां सुखबोधाय T. S.

Idea, thought.

Understanding, intellect, intelligence, wisdom.

Waking up, becoming awake, a waking state, consciousness.

Opening, blooming, expanding.

Instruction, advice, admonition.

Awakening, rousing.

An epithet, designation.

N. of a district.

Exciting (a perfume.) -Comp. -अतीत a. unknowable, incomprehensible. -कर a. one who teaches or informs.

(रः) a bard or minstrel who wakes up his master by singing appropriate songs in the morning.

an instructor, a teacher. -गम्य a. intelligible. -पूर्व a. intentional, conscious; cf. अबोधपूर्व Ś.5.2. -पूर्वम् ind. knowingly, consciously. -वासरः the eleventh day in the bright half of Kārtika when Viṣṇu is sopposed to rise from his four months' sleep; see Me.112, and प्रबोधिनी.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोध mfn. knowing , understanding Asht2a1vS. (See. g. ज्वला-दि)

बोध m. waking , becoming or being awake , consciousness AV. MBh. etc.

बोध m. the opening of blossom , bloom Cat.

बोध m. the taking effect (of spells ; acc. with प्र-या, " to begin to take effect ") ib.

बोध m. exciting (a perfume) Var.

बोध m. perception , apprehension , thought , knowledge , understanding , intelligence Ka1v. Ra1jat. Pur.

बोध m. designation Sa1h. Pa1n2. Sch.

बोध m. awakening , arousing W.

बोध m. making known , informing , instructing MW.

बोध m. Knowledge personified as a son of बुद्धिPur.

बोध m. N. of a man Ma1rkP. (See. Pa1n2. 4-1 , 107 )

बोध m. pl. N. of a people MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Buddhi. Br. II. 9. ६०. वा. १०. ३६. [page२-503+ ३०]
(II)--(च्) a kingdom in मध्यदेश called after the people inhabiting it. Br. II. १६. ४१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bodha : m. (pl.): Name of a Janapada and its people.


A. Location: Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (janapadān nibodha) 6. 10. 37, 5, (bodhā mokās tathaiva ca) 6. 10. 38.


B. Epic event: Bodhas mentioned among those peoples who due to fear of Jarāsandha migrated to the west (pratīcīṁ diśam āśritāḥ//śūrasenā bhadrakārā bodhāḥ) 2. 13. 24-25.


_______________________________
*3rd word in right half of page p795_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bodha : m. (pl.): Name of a Janapada and its people.


A. Location: Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (janapadān nibodha) 6. 10. 37, 5, (bodhā mokās tathaiva ca) 6. 10. 38.


B. Epic event: Bodhas mentioned among those peoples who due to fear of Jarāsandha migrated to the west (pratīcīṁ diśam āśritāḥ//śūrasenā bhadrakārā bodhāḥ) 2. 13. 24-25.


_______________________________
*3rd word in right half of page p795_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bodha is the name of a Ṛṣi in the Mantra Pāṭha.[१] He is mentioned with Pratibodha in the Atharvaveda,[२] but Whitney[३] thinks that in the second passage, at least, the word is an ordinary noun meaning ‘the wakeful one.’

  1. ii. 16, 14. Cf. Winternitz, Mantrapāṭha, xiv.
  2. v. 30, 10;
    viii. 1, 13.
  3. Translation of the Atharvaveda, 474.
"https://sa.wiktionary.org/w/index.php?title=बोध&oldid=503146" इत्यस्माद् प्रतिप्राप्तम्