बोधि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोधिः, पुं, (बुध + “सर्व्वधातुभ्य इन् ।” ४ । ११७ । इति इन् ।) समाधिभेदः । पिप्पलवृक्षः । इति मेदिनी । धे, ११ ॥ (यथास्य पर्य्यायः । “पिप्पलो बोधिरश्वत्थश्चैत्यवृक्षो गजाशनः ॥” इति वैद्यकरत्नमालायाम् ॥) बोधः । इति त्रिकाण्डशेषः ॥ ज्ञातरि, त्रि । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोधि¦ पु॰ बुध--इन्।

१ समाधिभेदे

२ पिप्पलवृक्षे

३ बुद्धभेदेमेदि॰

४ बोधे त्रिका॰।

५ ज्ञातरि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोधि¦ mfn. (-धिः-धिः-धि) Wise, learned. m. (-धिः)
1. A branch of holy study; keeping the mind awake to the knowledge of the true GOD.
2. Intellect, understanding.
3. The holy fig-tree. E. बुध् to know, Una4di aff. इन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोधिः [bōdhiḥ], [बुध्-इन्]

Perfect wisdom or enlightenment; इत्यभिहितो बोधौ जिनः पातु वः Nāg.1.1. स रतिमुपसिषेवे बोधि- मापन्न यावत् Bu. Ch.2.56.

The enlightened intellect of a Buddha.

The sacred fig-tree.

A cock.

An epithet of Buddha. -Comp. -अङ्गम् a requisite for attaining perfect knowledge. -तरुः, -द्रुमः, -वृक्षः the sacred fig-tree, -दः an arhat (of the Jainas).-मण्डलम् N. of the place where Gautama Buddha attained to perfect wisdom.

सत्त्वः a Buddhist saint, one who is on the way to the attainment of perfect knowledge and has only a certain number of births to undergo before attaining to the state of a Supreme Buddha and complete annihilation (this position could be attained by a long series of pious and virtuous deeds); एवंविधैर्विलसितैरतिबोधिसत्त्वैः Māl.1.21; उद्योतयन्नुत्त- मबोधिसत्त्वः Bu. Ch.1.16.

N. of the principal Buddha of the present era.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोधि mf. (with Buddhists or जैनs) perfect knowledge or wisdom (by which a man becomes a बुद्धor जिन) , the illuminated or enlightened intellect (of a -BBuddha or -J जिन) Katha1s. Ra1jat. S3atr. Lalit. (See. MWB. 97 , 188 etc. )

बोधि m. the tree of wisdom under which perfect -wwisdom is attained or under which a man becomes a बुद्ध, the sacred fig-tree , (Ficus Religiosa) Hcat. ( MWB. 35 , 181 etc. )

बोधि m. " wakener " , a cock L.

बोधि m. N. of a man (= बुद्धin a former birth) Ja1takam.

बोधि m. of a mythical elephant Lalit.

बोधि m. of a place L.

बोधि m. pl. N. of a people R.

बोधि mfn. learned , wise Un2. iv , 117.

"https://sa.wiktionary.org/w/index.php?title=बोधि&oldid=503150" इत्यस्माद् प्रतिप्राप्तम्