ब्रवीति

विकिशब्दकोशः तः

सम्कृतम्[सम्पाद्यताम्]

क्रिया[सम्पाद्यताम्]

वदति

वद् धातु +परस्मै पदि[सम्पाद्यताम्]

लट्[सम्पाद्यताम्]

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः ब्रवीति ब्रूतः ब्रुवन्ति
मध्यमपुरुषः ब्रूषि ब्रुथः ब्रूथ
उत्तमपुरुषः ब्रूमि ब्रूवः ब्रूमः

अनुवादाः[सम्पाद्यताम्]

मलयाळम्

  1. പറയുന്നു
  2. ശബ്ദിക്കുന്നു

आम्गलम्-

Arabic: [[قال#dgsdgcbdfsfsdfv|{{फलकम्:ar/script|lang=ar|قال}}]] (ar) (qāla), imperfect: [[يقول#dgsdgcbdfsfsdfv|{{फलकम्:ar/script|lang=ar|يقول}}]] (ar) (yaqūlu)

| width=1% | |bgcolor="#FFFFE0" valign=top align=left width=48%|

नामरूपाणी[सम्पाद्यताम्]

शतृ[सम्पाद्यताम्]

ब्रुवन्

शानच्[सम्पाद्यताम्]

ब्रूयमानः

क्तवतु[सम्पाद्यताम्]

उक्तवान्

क्त[सम्पाद्यताम्]

उक्तः

यत्[सम्पाद्यताम्]

वाच्यम्- वक्तुम् योग्यम्

अनीयर्[सम्पाद्यताम्]

वचनीयम्

तव्यम्[सम्पाद्यताम्]

वक्तव्यम्

सन्[सम्पाद्यताम्]

विवक्षा

णिच्[सम्पाद्यताम्]

वादयति

अव्ययाः[सम्पाद्यताम्]

तुम्[सम्पाद्यताम्]

वक्तुम्

त्वा[सम्पाद्यताम्]

उक्त्वा

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्तौ
1.4.1
आचष्टे वक्ति वदति रपति आख्याति भाषते ब्रूते अभिधत्ते गदति व्याहरति जल्पति ब्रवीति अभिदधाति व्याहरते कथयति गृणाति उदीरयति कीर्तयति आलपति भणति वचति वाचयति शंसति

"https://sa.wiktionary.org/w/index.php?title=ब्रवीति&oldid=506856" इत्यस्माद् प्रतिप्राप्तम्