भल्लुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्लुकः, पुं, (भल्लूक + पृषोदरादित्वात् ह्रस्वः ।) भालूकः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्लुक पुं।

भल्लूकः

समानार्थक:भल्लुक,ऋक्षाच्छ,भल्ल,भालूक,अच्छ

2।5।3।2।5

कपिप्लवङ्गप्लवगशाखामृगवलीमुखाः। मर्कटो वानरः कीशो वनौका अथ भल्लुके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्लु(ल्लु)क¦ पु॰ स्त्री भल्ल--उ(ऊ) क। (भालूक)

१ जन्तुभेदेअमरः स्त्रियां ङीष्।

२ श्योनाकभेदे राजनि॰। स चवीरभल्लादिगणे सुश्रुते उक्तः। द्रव्यगणशब्दे दृश्यम्।

३ कोषस्थे जलजन्तुभेदे
“शङ्खशङ्खनखशुक्तिशम्बूकभल्लूक-प्रभृतयः कोशस्थाः” सुश्रुतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्लुक¦ m. (-कः) A bear. E. भल्ल् to hurt, aff. उक; also भल्लूक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्लुकः [bhallukḥ], 1 A bear.

A monkey.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्लुक m. a bear L. ( Un2. iv , 41 )

भल्लुक m. a monkey L.

भल्लुक भल्लूकSee. above.

"https://sa.wiktionary.org/w/index.php?title=भल्लुक&oldid=292013" इत्यस्माद् प्रतिप्राप्तम्